________________
तीए साहियं, नाहं सवसा किंसु जणणिजणयाणमा' यत्ता । तओ मंतिणा उक्त को ते पिया ? कत्थ वसइ ?, तीए वि संलत्तं - इत्थेव गामे अग्गिसम्मो माहणो परिवसइ, तओ मंति तत्थ गमणाय रण्णा आइट्ठो, सोवि गामे गंतूण तस्स घरे पविट्ठो, तेणावि सागयवयणपुरस्सरं आसणे निवेसिऊण भणिओ-जं करणिज्जं तं मे पसीय आइसह, अमच्चेण भणियं तुम्हं जइ कावि कन्नगा अस्थि, ता दिज्जउ अम्ह सामिणो, तेणावि दिन्नत्ति पडिस्सुयं, जं अम्ह जीवियमवि देवस्स संतियं किं पुण कन्नगत्ति ?, तओ अमच्चेण भणियं-तुमं पायमवधारेसु देवस्स पासे, सोऽवि य रायसमीवं गंतूण दिन्नासीवयणो, मंतिणा वाहरियं वुत्तं, तो रण्णा सहत्थदिन्नासणे उवविट्ठो भूवइणावि कालविलंबमसहमाणेण गंधव्वविवाहेण सा परिणीया, पुव्विल्लयं नामं परावत्तिऊण 'आरामसोहं'ति तीए नामं कयं । माहणस्स विदुवास गामे दाऊण पणईणिं चारामसोहं हत्थिखंधे आरोविऊण सनयरं पइ पत्थिओ पत्थिवो पमोयमुव्वहंतो । कप्पैलइव्व इमीए, लंभेण निवो कयत्थमप्पाणं । मन्नइ अहवा वंछियलाहाओ को न तूसेइ ? ॥१॥ सिंगारतरंगतरंगिणीइ दिव्वाणुभावकलियाए । किं चुज्जं भूवइणो, हरियं हिययं तया तीए ॥२॥ तओ मंचाइमंचकलियं निवेसियकालागुरुकुंदुरुक्कतुरुक्कधूवमघमघंतघडियं उब्भामियधयवडालोयं उल्लासियवंदणमालं तियचउक्कचच्चरचउम्मुहपयट्टियअउव्वनाड्यं बहुठाणठवियपुण्णकलसं वण्णिज्जंतो आरामसोहाइसयसहयरारामचुज्जविलोयणुप्फुल्लविलोयणनलिणेहिं नरनारीगणेहिं,
१ आधीना ।
२ सत्कम् । १३ कल्पलतेव । ४ आश्चर्यम् ।
॥ ३ ॥