________________
रौहिणेयचरित्रम् ॥
BBBBBBBBBBBBBBBBBB
चेलतुस्तौ तत: स्थानाद्गच्छतो वनमध्यत: । अपश्यतां क्वचित्स्थाने कृष्णचित्रकवल्लरीं ॥३९९॥ समुद्यतौ तदादाने यदा तौ योगिमंत्रिणौ । भूतसंघातमध्यस्थस्तदैको भूत ऊचिवान् ॥४००|| विना रक्तबलिं नैषा ग्रहीतुं शक्यते लता । हठाग्रहीष्यथश्चेद्वा तदाऽजीवौ भविष्यथ: ॥४०॥ इत्युक्ते योगिना तेन सचिवस्य शरीरतः । रक्तं निष्कासितं भूरि तस्यै भूताय चार्पित ॥४०२॥ लग्नौ यावद् ग्रहीतुं तां तावदादाय भूतराट् । चचाल चान्वधाविष्टां तौ पश्यन्तौ च वल्लरीं ॥४०॥ गिरेमध्येऽस्ति विवरं यमवक्त्रेण सन्निभं । द्वारयंत्रं समुद्घाट्य तत्र भूतः प्रविष्टवान् ।।४०४॥ तत्र तावप्यनुगतौ तत्रैकं कुंडमागतं । जलान्तर्यातवान् भूत उपकंठे च तौ स्थितौ ॥४०५॥ स्वस्मिंश्च सचिवे मंत्रमुद्रां दत्त्वातिबंधुरां । गतौ जलांत: सोपानपंक्तिं तावप्यपश्यतां ॥४०६॥ तामुल्लंघ्य च पातालपुरसीम्नि समागतौ । अपश्यतां प्रौढतरं प्रासादं सप्तभूमिकं ॥४०७॥ भूत: करस्थवल्लीक: प्राविशत्तत्र मंदिरे । तत्रोपविष्टमास्ते च योगिनीचक्रमुद्धतं ॥४०८॥ राक्षसास्तत्प्रतीहारा लब्ध्वा गंधं तयोर्द्वतं । लोलजिह्वा अधावंत मांसास्वादनलंपटाः ॥४०९॥ स्तंभयित्वाथ योगी तान् प्राविशन्मन्दिरांतरे । योगिनीनां पुरः ख्यातं तस्य भूतस्य चेष्टितं ॥४१०॥ योगिनी चक्रमाचख्यौ द्वात्रिंशल्लक्षणैर्युतं । मनुष्यं दीयते हत्वामुष्मै निर्भयचेतसे ॥४११॥ वल्लरीयं ततो लभ्याधिष्ठातास्या अयं यतः । स्वच्छन्दगामी लीलावान् भूतो भैरवनामभृत् ॥४१२॥ सचिवेन ततः खड्गमाकृष्य निदधे द्रुतं । स्वकंठे योगिनीचक्रं संतुष्टं तावदुजगौ।।४१३॥ मार्गेण येनागच्छस्त्वं पश्चात्तेनैव तु व्रज । अस्मत्प्रभावतो मार्गे सुखेनैव गमिष्यसि ॥४१४॥ यस्मादनात्समायातस्तस्मिन्नेव हि गच्छ भोः। नरवृक्षाद्धनप्राप्तिस्तत्रावश्यं भविष्यति ॥४१५॥ एकयाथ
EEEEEEEEEEEEEEEEEEEEEEEEE