SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 888888888888888884 @ रह: ख्यातं देव्या तस्य तु मंत्रिणः । केनापि त्वमुपायेन योगिनः संगतिं त्यज ॥४१६॥ नरवृक्षं यदा पश्येस्तदा नीरेण कल्पनं । त्वमस्य कुर्या इयता स्वयमेव मरिष्यति ॥४१७|| नरवृक्षप्रभावस्तु सर्वोऽपि कथितः पुनः। ततोऽसौ निर्ययौ कुंडाध्वना साकं च योगिनः ॥४१८॥ द्वारयंत्रमतिक्रम्य पुनस्तद्वारमाप्तवान् । योगींद्रः सचिवश्चापि भ्रमंतौ स्त इतस्तत: ॥४१९॥ नरवक्षं मार्गयंतौ लभेते क्वापि तौ नहि । कंडद्वितीयमध्यस्थं प्रासादं चाप्यपश्यतां ॥४२०॥ तन्मध्ये पार्श्वनाथस्य प्रतिमास्ते मनोरमा । पातालाधिपनागस्य फणैः सप्तभिरंकिता ॥४२१॥ तं प्रणम्य जगन्नाथं तौ बाह्ये रंगमंडपे । वातायनसमासीनौ पश्यंतौ स्तो जिनालयं ॥४२२॥ यत्कुंडयुग्मं तत्रास्ते सोपानश्रेणिमंडितं । तयोश्चैवत्र शीतांबु द्वितीयेऽप्युष्णमेव च ॥४२३॥ तयोः प्रपश्यतोस्तत्र घुसदां सार्थ आययौ । झंपां वितीर्णवानुष्णजलकुंडेऽतिसोद्यमः ॥४२४॥ तज्जलस्नानसंयोगाद्देवा वानरतां गताः । वानर्यश्चाभवन् देव्य: कृत: किलकिलारवः ॥४२५॥ गंधोत्कटानि पुष्पाणि फलानि सरसानि च । मुख्यवानरवाक्येन निन्युस्तत्रापरे समे ॥४२६॥ वानरीभिः समानीतनीरपूरेण वानराः । चक्रुः स्नात्रं जिनेंद्रस्य पूजां च कुसुमोत्करैः ॥४२७।। गीतरागप्रपंचेन वादित्रैश्च मनोरमं । देवनाटकसंकाशं नाटकं तत्र च कृतं ॥४२८॥ द्रव्यपूजां भावपूजां विधाय कपय: समे । रंतुं प्रवृत्ताः सर्वत्र स्वेच्छया वनमध्यतः ॥४२९॥ चिरं रत्वाथ संध्याया: समये कपयः समे । झपां ददुः शीतजलकुंभेऽतिबहुविस्तृते ॥४३०॥ तत्प्रभावाच्च ते सर्वे देवत्वं प्रापुरादिवत् । स्वेच्छया विचरंतश्च कुत्रापि स्थानके गताः ॥४३१॥ तौ तथैव 88888888888 ॥ १४ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy