SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ BBBBBBBBBBBBBBBBBBB हतः शीर्षे नृचक्षा मृत्युमाप्तवान् ॥३८३॥ अथ द्वितीयो यद्रक्षस्तेनापि स्वीयमायया । रूपं मत्स्येंद्रनाथस्य योगिनो विदधे तदा ॥३८४|| योगी व्याघ्रात्समुत्तीर्णो दृष्ट्वा मत्स्येंद्रयोगिनं । नमस्करोति तं यावत्तावव्याघ्रः प्रणष्टवान् ॥३८५॥ कृत्वा प्रणाममूर्ध्वं स यावत्पश्यति भक्तिभाक् । तावन्न योगी न व्याघ्रो विखिन्नः सोऽपि मानसे ॥३८६॥ द्वितीयः कर्बुर: सोऽथ व्याघ्रमादाय यातवान् । यांतौ निरीक्ष्य तौ योगी पृष्ठे लग्नोऽप्यधावत् ॥३८७॥ कुत्रापि विवरे तौ द्वौ प्रविष्टौ ज्ञायते न तत् । तत्रैव विपिने सोऽस्थाद्योगी कूटकलानिधिः ॥ ३८८॥ व्याघ्रो नृचक्षसाथोक्तः करोमि त्वां पुनर्नर । वचोऽभावात्ततस्तेन कर्बुरस्य कृता नति: ३८९।। एकस्य बत वृत्तस्य पुष्पमानीय सत्वरं । स गंधं ग्राहितो व्याघ्रः पुनर्मानुष्यमाप्तवान् ॥३९०॥ निर्ययौ कंदरामध्यावनमध्ये भ्रमन्नथ । वनं सुगन्धं कुर्वाणं दृष्टवान् गन्धग्राहकं ॥३९१॥ तं ग्रहीतुमना: पृष्टौ स जगाम कुतूहली । केनाप्यदृश्यरूपेण निषिद्धोऽप्येष न स्थितः ॥३९२॥ स्थितः स गात्रसंकोची समागत्यास्य सन्निधिं । जगृहे सचिवेनापि कराभ्यां सहसैव स: ॥३९३॥ तदीयकरसंयोगान्मार्जारो योग्यभूत् क्षणात् । योगिनोलालितस्तेन मंत्री गगनमभ्यगात् ॥३९४|| वलमान: पृथिव्यां स न पपात कथंचन । तदेति योगिना प्रोक्तं रोषाकुलितचेतसा ॥३९५॥ मया तेऽदृश्यभावोऽयमुपकारकृते कृतः। राक्षसेन समं त्वं च प्रणष्टो मम पार्श्वत: ॥३९॥ सदैव कथितं चेन्मे कुरुषेऽथाविशंकितः । उत्तारयामि तदहं त्वामद्य गगनांगणात् ॥३९७॥ त्वदीयं वचनं सर्वं विधास्यामीति जल्पिते । अपतत्स धरापीठे योगिनोऽग्रेऽतिसाहसी ॥३९८॥ KOSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS ॥ १३॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy