SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ R संभाविनं क्लेशममुं निशम्य । पुरीमथागत्य निरासितुं तं ॥ कालेन कृष्ण: कियतैवमुच्चै-रभ्रामयद् द्राग्पटहं स्वपुर्यां ॥९॥ भो भोः कुमारा:! श्रृणुतान्यलोका-स्त्वेवं हरिः संदिशति प्रभुर्वः ॥ विमुंचताहो मदिराभिलाष-मनर्थदं नेमिनोक्तमेव ॥१०॥ जनार्दनादेशवशात्कुमारै-र्मद्यस्य भांडान्यखिलानि पुर्याः ॥ श्री रैवतोर्वीधरकंदरासु । क्षिप्तान्यलंध्या खलु भर्तुराज्ञा ॥११॥ प्रजार्णवेंदोर्यदुनायकस्य । मत्तोऽथ माभून्मृतिरेवमुक्त्वा ॥ मुक्त्वा पुरीं द्वारवती च पल्ली । जराकुमार: श्रयति स्म सद्यः ॥१२॥ भ्राता लघु: श्रीबलदेवसत्कः । सिद्धार्थनामा चरणं जिघृक्षुः ॥ निजाग्रजं चानुमतिं ययाचे । धर्मे विलंबं विबुधा न कुर्युः ॥१३॥ बलस्तमाह प्रतिबोधयेश्चे-न्मां दैवतीभूय तदा भवंतं ॥ व्रताय नूनं विसृजामि सद्यः । कक्षीकृतं तेन समस्तमेतत् ॥१४॥ श्रीनेमिपार्श्वे चरणं गृहीत्वा । षडेव मासान् प्रतिपाल्य सम्यग् ॥स्वर्ग जगाम प्रवणा यतः स्वं ॥ संसाधयंत्यल्पदिनैर्हितार्थं ॥१५॥ प्रलोठितस्याचलकंदरासु । मद्यस्य सद्यो मिलितस्य कामं ॥ हृदा बभूवुर्निपतत्फलादि-रसैः । सुगुप्ताः सरसाः प्रकामं ॥१६॥ परिभ्रमन् कोऽपि तदैव शांब-भृत्यो गुहांतः प्रसृतं समंतात् ॥ मद्यस्य तस्या मितमेव । गंधं । लब्ध्वातिदूरात्सुचिरं त्वपश्यत् ॥१७॥ पुर्यागतस्तत्पुरत: शशंस । शांबादि- कानामथ तेऽतिलुब्धाः ॥ यदो: कुमारस्त्वरितं सहस्रमाना अधावन् मदिराप्रसक्ताः ॥१८॥ तत: पपुस्तां मदिराममंद-रसामतिस्वादुतरां कुमारा: ॥ पुन: पुन: शीतजलं तृषार्ता । मरोर्यथा सत्पथिकाः प्रकामं ॥१९॥ सोत्कंठमाकंठममी निपीय तन्मदेन कामं विकला विसंस्थुलाः श्रेमुर्यथेच्छं गिरिकंदरांतरे । ते ॥१॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy