SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ BREDIRECEB888888888888 अन्यदाभयमंत्रींद्रोऽगंमच्छ्रीजिनमंदिरे । देवपूजां विदधते विलंबश्चाभवद्हुः ॥२४३॥ जगामान्वभयं सोऽपि तस्करोऽतिबुभुक्षित:ल । पूजोपहारमादाय श्राद्धवेषधरो द्रुतं ॥२४४॥ कृता निषेधिका तेन विशता न जिनगृहं । परितः समवसृतिं प्रदत्ता न प्रदक्षिणा ॥२८६॥ अभयेन ततो ज्ञातं मंत्रिणा श्राद्धवेषभत । मलिम्लुचोऽथवा धूर्तः कोऽप्ययं जगतीतले ॥२४६॥ साधर्मिक ! त्वां वंदेऽहमित्युक्तेऽभयमंत्रिणा । लोकभाषानुगा तस्मै चक्रे तेन नमस्कृतिः ॥२४७॥ लक्षणैरेभिरभयो मतिमान् मानसे स्वके । ज्ञातवान् महिषीपालं तं न श्रावकसत्तमं ॥२४८॥ गृहीत्वा दक्षिणं बाहुं तस्य चौरस्य धीसखः । चचाल वार्त्तयन् स्वीयमंदिरं प्रति तं पथि ॥२४९॥ उपलक्षिता मया यूयमद्य देव ! न संशयः । पालय स्वीयवचनं यदि त्वं सत्यवागसि ॥२५०॥ इत्युक्ते मंत्रिणा प्राह चौरः साहसबुद्धिमान् । किं वाचः पालनं मंत्रिन्नथवा किमुपलक्षणं ॥२५१॥ यूयं वृद्धिं गता राज्ञः सभायां बुद्धिवैभवाः । व्यवहारिणो वयं मन्त्रिन् ! भद्रका मुग्धमानसाः ॥२५२॥ युष्मच्छमस्यां जानीमः कथंचन वयं हि न । प्रश्नं चेद्विद्यते किंचित्तद्व्यक्तं वद मे पुरः ॥२५३॥ युष्मत्पार्श्वे निषीदन्ति सभायां ये तु कोविदाः। युष्मदुक्तं ॐ विजानन्ति ते नरा नेतरे क्षितौ ॥२५४|| क्षणेन पुरतो राज्ञस्तावुभौ चोरधीसखौ । आयातौ भूपसदसि वेष्टितौ नरकोटिभिः । ॥२५५॥ विधाय प्रणतिं भूपमुवाचाभयमन्त्रिराट् । असौ स तस्करो येन लुंटितं सकलं पुरं ॥२५६॥ नवं नवं करोत्येष रूपं प्रतिदिनं नृप ! । चरित्रमस्य चौरस्य नरेन्द्र ! वचनातिगं ॥२५७॥ पुरारक्षो विनटितोऽनेन चौरेण हेलया। नृत्यं 8888888888888888®®
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy