________________
BBB8888888888888885
शस्त्राणि चञ्चत्तेजोमयानि च । सौदामिनीव झात्कारं कुर्वन्ति बहुकान्तिभिः ॥१९६॥ केऽपि लोष्ठानि काष्ठानि केऽपि केऽपि महच्छिला: । केऽपि भल्लांश्च सबलान् केऽपि नानायुधानि च ॥१९७॥ जनाः सर्वाभिसारेण मुश्चन्ति स्म महाबलाः । रौहिणेयं प्रति तदा रुध्ध्वा च परितोऽधिकं ॥१९८॥ औषधीमंत्रयंत्राणां बलेन न तदंगके जनमुक्तं प्रहरणं लगति स्म मनागपि ॥१९९॥ अन्यच्च तेषां लोकानामेवान्योऽन्यं क्षणादपि । चौरमंत्रबलोद्भूतः कलिः समुदपद्यत ॥२००॥ प्रासादाग्रस्थितश्चौरस्तान् वीक्ष्य कलितत्परान् । कलिकारकवत्प्रीतो हसति प्रौढशब्दतः ॥२०१॥ कलिं कृत्वा स्थितानूचे तानेवं परिपंथिकः । कुर्वाणा: समरं यूयं किं स्थिता:? स्वयमेव भो:! ॥२०२॥ अहं युष्मद्वशे नास्मि तत्खेदं याथ किं वृथा । अन्यच्च दहनं मुक्त्वा दहामि सकलं पुरं ॥२०३॥ दत्तो मया तु लोकस्य स्वकीयो दक्षिणः शयः । स पीड्यते जनः सर्वो नैति किं चापि मत्करे ॥२०४॥ युग्मं ॥ परिच्छदः कः? किं थाम ? कोऽभयः पितृभिर्मम । ग्रासोऽद्यत परं तेन विनाशं न करोम्यहं ॥२०५॥ क्षिपामि हेलया प्रौढशिलां हन्म्यखिलान् जनान् । रटन्ति तु प्रियास्तेषां किमप्येति न मत्करे ॥२०६॥ तस्माद्यास्याम्यहं भूयः पश्याम्यारक्षकस्त्वसौ । एवं ज्ञात्वा जल्पयतादिभिर्बिरुदावलिं ॥२०७॥ उक्त्वेति चौरोऽद्दश्योऽभूजनो निजनिजे गृ । जगाम चौरचरितैः सुप्रीतोऽपि च विस्मितः ॥२०८॥ उद्वाहोऽथ भवनस्ति परिग्रहपतेहे । तत्रारक्षकरूपं स कृत्वातिष्ठन्मलिम्लुच: ॥२०९॥ तावद्वार्तापि न कृता यावदूढौ वधूवरौ । हयोऽभूत्सप्तिवेलायां द्राग् लात्वा च वरं ययौ ॥२१०॥ वस्त्रादिसर्वमादाय
BBROBOBOOBS 88888888
॥ ७