SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ 888 3393 मया तव मस्तकाद्धृतं ॥१८०॥ विलम्बं कुरु मा दंडपाशिकाधम ! सत्वरं । युद्धायायांति ये वीरास्तानाकारयतु भवान् ॥१८१॥ काञ्चित्क्रीडां पुनः कुर्वे यथा तैः सममादरात् । बुद्धिदानाय च पुनराह्वयाभयमंत्रिणं ॥१८२॥ मां ग्रहीतुं न शक्नोति बालमेकाकिनं भवान् । क्व ते चौरघरट्टत्वमद्य भोः सकलं गतं ॥१८३॥ अमिलद्बहुलो लोकस्तत्रायातोऽभयोऽपि च । तदा परिग्रहेणोचेऽभयो वीतभयस्त्विति ॥ १८४॥ बीटकस्य प्रसादं चेत् कुरुषे मंत्रिराज ! नः । वयं व्यपनयामोऽस्य तच्चौरस्याभिधामपि ॥१८५॥ प्राह चौरो निशम्येति यद्येवं कुरुत स्फुटं । तत्किमप्यनृणीभावं भुक्तस्य भजताखिलाः ॥१८६॥ वस्त्रव्याघ्रैश्च युष्माभिः कणिक्काया विनाशनात् । भक्षितं निखिलं राज्यं श्रेणिकस्य क्षमाभुजः ॥ १८७॥ भविष्यत्यभ्यमित्रो मे युष्मासु निखिलेषु यः । मातुस्तारुण्यहारी स प्रतापायो न हि ध्रुवं ॥१८८॥ क्षत्रियाः शौर्यसदनं यूयमत्र समागताः । शृंगपुच्छपरिभ्रष्टाः शंडा वा साहसोकटाः ? ॥ १८९ ॥ बीटकं त्यज्यमानाया रंडाया भवति ध्रुवं । संग्रामस्य तु वेलायां बीटकं याच्यते कथं ? ॥१९०॥ कारणं विद्यते स्थूलमथवा बीटकार्थने । देशत्यागस्य कार्येण तद्धि याचत निश्चयात् ॥ १९९॥ बीटकेन त्रिपत्रेणाथवा किं काष्ठभक्षणं । अतीव प्रापिताः खेदमत्र यूयं करिष्यथ ? ॥१९२॥ काहलानां निनादोऽभूद्रणतूरध्वनिर्गुरुः । प्रतापिनां च शूराणां सिंहनादोऽतिदुस्सहः ॥ १९३॥ धोंकारैर्धनुषां विश्वं संजज्ञे बधिरं किल । बाणपूरेण संछन्नः सहस्रकिरणस्तदा ॥१९४|| वीराः कुर्वंति हुंकारान् स्वीयाहंकारसंभृताः । गच्छंति व्योममार्गेण शब्दायन्ते च सायकाः ॥ १९५॥ निस्त्रिंशादीनि 98888
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy