________________
रौहिणेयचरित्रम् ॥
॥ अर्हम् ॥ ॥ श्री प्रेम-भुवनभानु-पद्म सद्गुरुभ्यो नमः ॥ -- उपाध्यायश्रीदेवमूर्तिविरचितम्
8858585888888888888888
रौहिणेयचरित्रम् । द्वेषेऽपि बोधकवचःश्रवणं विधाय, स्याद्रौहिणेय इव जंतुरुदारलाभ: । क्वाथोऽप्रियोऽपि संरुजां सुखदो, रविर्वा, सन्तापकोऽपि जगदंगभृतां हिताय ॥१॥ तद्यथा-अस्त्यत्र मगधे देशे गंगापारे मनोहरे । पुरं राजगृहं नाम्ना महर्द्धिनरभूषितं ॥२॥ तस्योपकंठे वैभारगिरिः सानुमनोरमः । चौराणां च मुनीनां च विश्रामस्थानकं सदा ॥३॥ स पर्वतो वनस्पत्या भाराष्टादशसंख्यया विराजितो निझरैश्च मुक्ताहारैरिवाद्भुतैः ॥४॥ शब्दायन्ते दिवा यत्र व्याघ्रासिंहाः सहस्रशः । शिवानामपि फेत्कारैर्भीषणो घूकघूत्कृतैः ॥५॥ चौराणां शिशवस्तत्र रमन्ते सिंहशावकैः । बलेन मंत्रयंत्राणामौषधीनां च नित्यशः ||६|| वसंति मनयोऽनेके वनेष परितो गिरिम् । कन्दमूलफलाहाराः कुर्वन्ति विविधं तपः ॥७॥ या गुहा मद्यवर्तिन्योवंशजालैः परिवृता: वसंति तत्र चौराणां कुलानि शतसङ्ख्यया ||८|| उत्कृष्टः सर्वचौराणां मध्यगश्चौरविद्यया । चौररुप्यखुराह्वानो भृशं साहसिको धनी ॥९॥
BABA8%88888888888888856