SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ KEBSIBABBRBRBRBRBRBRBRBRBBBBBB पादयोः परिधत्ते स तस्करो रौप्यपादुके । स्वच्छन्दलीलया तत्र पर्वते पर्वते भृशं ॥१०॥ राजा राजगृहे राज्यं विदधाति । 2 प्रसेनजित् निर्भीतिरिहंतापि पुनश्चौरातिशंकितः ॥११॥ गेहे गेहे भ्रमन् रात्रौ चौरो रूप्यखुरः सदा । यद्यत्सुखायते चित्ते तत्तत्प्रकुरुते ध्रुवं ॥१२॥ कलितास्तेन चौरेणारक्षका: सकला अपि । गेहे गेहे नवद्वारं स रात्रौ कुरुतेऽनिशं ॥१३॥ याति पक्षिवडीय मठप्राकारमंदिरान् । शस्त्राणि राजपुत्राणामाच्छिनत्यपि पश्यतां ॥१४॥ कथयित्वा खनेद्वत्ता दत्त्वास्वापिनीमपि । याति जागरयित्वा सोऽकलनीयश्च दुःसहः ॥१५॥ स जानात्यनीकाबंधं धाराबंधं मलिम्लुचः । न तस्य लगते घातो विधत्ते किं नराधिपः? ॥१६॥ आजुहाव नृपश्चौरं तं दत्त्वा शपथान् बह्न । अवीवदच्च मधुरभाषया स नरेश्वरः ॥१७॥ अस्मिन् पुरे त्वं विनाशं मा कार्जाितु मित्र भोः ! । अस्मद्दत्तं वरं ग्रासं गृहाण त्वं खलु स्थिरं ॥१८॥ तस्य ग्रास: कृतः कीदृक् शुल्कहट्टे विशोपकः । वसन्नेको वरो ग्रामो द्रमकश्च गृहं प्रति ॥१९॥ समं तेनेति चौरेण सन्धिर्जज्ञे क्षमाभुजः । उद्घाटितेन द्वारेण जनः शेतेऽतिनिर्भयः ॥२०॥ अथ प्रोवाच पितरं रहो रूप्यखुरात्मजः । परिधाप्ये त्वया तात ! नाऽथो रजतपादुके ॥२१॥ शक्यते चौरिकां कर्तुं नात्मभिर्भूपसीमनि । घृष्ट्वा वृथा याति रौप्यं पादुके योमये कुरु ॥२२॥ इत्थन्तु तद्वचः श्रुत्वा सर्वश्चौरपरिच्छदः । हसन्नुवाच लौम्येष चौरेश ! तव नंदनः ॥२३॥ अभिधा तस्य तैर्दत्ता ध्रुवं लोहखुरो ह्ययं । पितृवत्सोऽप्यभूच्चौरविद्यानां केलिमंदिरं ॥२४॥ मृतो रूप्यखुरो राजगृहे कोऽपि कदाप्यथ । चौरनाम RSSKRISKIRRRRRRRRRRRRRRRRRRRRRRESS
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy