SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ बलभद्रचरित्रं॥ 5 वनेऽत्रैव न चान्चथा यतः ॥९७॥ भावेन नत्वा च मुनि प्रगेऽसौ । मृगश्च भक्त्या विपिनांतराले ॥ सार्थाद्यवस्थानविलोकनाया-सत्रं च दूर भ्रमति स्म तत्र ॥९८॥ सार्थादियोगे विदिते मृगः स । व्याघुट्य पर्यस्यति मस्तकेन ॥ तपोधनं तं मुनिमेव भैक्ष्यकृते समुत्थापयितुं । विवेकी ॥९९॥ क्रमेण संकेतमथो बलर्षि-र्मत्वा स्थिरध्यानकृति विमुच्य ॥ ततोऽग्रत: संचलितेन तेन । प्रदर्श्यमाने पथि गच्छति सः ॥१०॥ दत्तेन तेनामितभावयोगा-दोषोज्झितानांबुभरेण चक्रे ॥ स पारणं स्थानमथो स गत्वा । मस्तपस्तीव्रतरं च तेपे ॥१॥ एवं व्रतं पालयतस्तु तस्य । मुनर्गत वर्षशतं तथैकं । काष्टार्थमेतद्विपिनेऽथ केचिदन्येधुराप्ता रथकारवाः ॥२॥ छेत्तुं विलग्नाः सरलान् । सुवृक्षा-स्ते सूत्रधारा निशितैः कुठारैः ॥ मध्यंदिने तेऽथ वयस्य बद्ध-मूलार्धकृत्तस्य तले सुभोज्यं ॥३॥ कर्तुं प्रवृत्ता हरिणोऽथ तत्र । भ्रमन्नरण्ये किल तान् विलोक्य ॥ उत्थापयामास मुनि समेत्य । संकेतमाधाय पुरश्च सद्यः ॥ युग्मं ॥ ध्यानं विमुच्याथ बलर्षिरागा-दीर्यासमेत: किल तं प्रदेशं ॥ संतुष्टचित्तेन मगेण तेन । प्रदर्यमानेन पथा हितैषी ॥५॥ ते जंगमं कल्पमहीरुहं किं । पुण्यप्रकाशं किमु मूर्तिमंतं ॥ तमागतं द्रागतिथि विलोक्य । विलोकनीयास्यमथो बलर्षि ॥६॥ अमीषु मुख्यो रथकृद्विवेकी । दध्यावकस्मादमृताब्दवृष्टिः ॥ मदंगणेऽभूदथ कल्पवल्ली । कल्पद्रुमो वा प्रकटीबभूव ॥७॥ एवं प्रमोदादनुमोदमान-स्तं मानमुक्तं किल रामसाधु ॥ प्रति प्रदातुं सकलास्तदोषं । लग: स्वभक्तं रथकृत्सुभक्त्या ॥८॥ व्यभावयत्पार्श्वगतो मृगोऽपि । स भावनामेवमथो विशुद्धां रस ॥ धन्यः कृतार्थ: सुकृती विवेकी । मान्योऽवदान्यो रथकार एषः ॥९॥ सदेषणीयैरशनैरगण्यै-रेनं मुनीशं प्रतिलाभयेद्यः ॥ अहं त्वधन्यः किल पात्रदान-विवर्जितो दुःपशुजातिमत्त्वात् ॥१०॥ युग्मं ॥ रामर्षिरात्मीयतपोविवृद्धि-कृतेऽतिगाय परिहत्य सद्यः॥ जग्राह भक्तं
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy