SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ च तदेषणीयं । प्रदीयमानं रथकारकेण ॥११॥ वाति स्म वात: सुतरां तदात्र । सुनिष्टरस्तेन निपातितो द्राग् ॥ तेषां त्रयाणामुपरि द्रुमोऽर्धच्छिन्नो वटोऽयं तदधो मृतास्ते ॥१२॥ महातपोनिस्तुलपात्रदाना-नुमोदनापुण्यपवित्रितांगाः ॥ तपोधनश्रीरथकृन्मृगास्ते। जाता: सुरा ब्रह्मदिवि श्रियायाः ॥१३॥ निरंतरं ब्रह्मधरोऽपवर्ग-पदोचितस्तीव्रतपोविधाता ॥ श्रीरामसाधुर्यदगादिवं तन्न चाद्भुतं चेतसि जाघटीति ॥१४॥ सुपात्रदानं किल मोक्षलक्ष्म्या । मुख्य निदानं प्रददत् प्रमोदात् ॥ जगाम यद्ब्रह्मदिवं स सूत्र-धारग्रणी: सांप्रतमेव तत्तु ॥१५॥ मृगोऽपि तिर्यक् खलु दानशील-तप:क्रियाभी रहितोऽपि येन ॥ प्रापोल्लसत्केवलभावयोगात् । स्वर्ब्रह्म तच्चेतसि कौतुकं मे ॥१६॥ तस्यां दिवि श्रीबलभद्रदेवो। निजावधिज्ञानबलेन तूर्णं ॥ नरके तृतीयेऽथ ददर्श कृष्णं । प्रेमास्पदंदुस्सहवेदनात्र्तं ॥१७॥ तमुद्दिधीरकादवाप । स्वर्गात्पदं तद्बलभद्रदेवः ॥ ततः समालिंग्य जनार्द हि । प्रेम्णा जगौ वेदनया किलात्तं ॥१८॥ रामाभिधं प्राक्तनबांधवं मा-मवेहि बंधो चरणं चरित्वा ॥ त्रिविष्टपं पंचममाप्य चोचैः । प्रेम्णा समागात्तव पार्श्वमाशु ॥१९॥ प्रोच्येति तं श्रीबलभद्रदेव-स्तदोद्दधारामितदिव्यशक्त्या ॥ किंत्वातपादाशु तुषारपिंड वदेषतु नूनं न्यपतदलित्वा ॥२०॥ उवाच कृष्णसिदशं विमुंच । भवेत्प्रकामं मम दुःखमेव ॥ विषण्णचेता बलदेवदेवस्तं प्राह मुक्त्वा घनवेदनात्तं ॥२१॥ बंधो भवंतं निजघोरकर्म-वशेन नेतुं न विभुर्भवामि ॥ चेद्भाषसे बांधव सन्निधौ ते । तिष्ठामि तुष्टयै सततं तदाहं ॥२२॥ कृष्णोऽवदद्भवति पार्श्वगते कदापि । दुःकर्मजा न खलु याति च यातनेयं ॥ बंधो ततः शृणु ममैकमभीष्टमन्यच्चेत:प्रसादकृते कुरु निर्विलंबं ॥२३॥ श्रुत्वावयो?रतरामवस्थां। . - ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy