SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ BBBBBBBBBBBBBBBBBBB प्रकारैः सकलैरर्जयच्च घनं धनं ॥१४९॥ उत्तीर्णा चौरिका चित्ताद्वाणिज्ये ललगे मनः । वाणिज्येनाय॑ते यत्स्वमन्योपायैर्घनैर्न तत् ॥१५०॥ लाभलोभेन वाणिज्यं एवंकुर्वनिरन्तरं । बहूनां स पिपर्ति स्म रौहिणेयो मनोरथान् ॥१५१॥ गतेषु षट्सु मासेषु स्तैन्यसंस्मृतिकारकाः । अमिलन् कथयाञ्चक्रे तैश्चारक्षकचेष्टितं ॥१५२॥ त्वयका चौरिकात्याजि निश्चिन्तो दंडपाशिक: । चौरघरट्टमात्मानं कथयत्येष बन्दिभिः ॥१५३॥ रौहिगेयो निशम्येति ध्यातवान्मानसे निजे । यावदेतान् दिनान् सेहे अद्यपश्चात्तु नो सहे ॥१५४॥ आरक्षकस्याद्य मया गेहद्वारं नवं निशि । कर्त्तव्यमिति स ध्यात्वा प्रेषयामास तान्नरान् ॥१५५॥ आरक्षकगृहे क्षात्रमर्धरात्रे प्रदाय सः । सर्वस्वं जगृहे शीघ्रं मुक्तं यात्वा स्ववेश्मनि ॥१५६॥ श्रेणिकस्याश्वरत्नं चापहृत्यातीववेगतः । बिभत्सते स्म तत्क्षात्रद्वारे चौरावतंसकः ॥१५७॥ गत्वा जागरयामास पांडवांश्चापि यामिकान् । उत्तिष्टतार्थयत भोस्तुरंग दंडपाशिकं ॥१५८॥ यामिकाः सहसोत्थायानिरीक्ष्यपि च वाडवं । पदं निरीक्षितुं लग्नाः कृत्वा दीप्रप्रदीपिकाः ॥१५९॥ आरक्षकगृहेऽगच्छत् पदस्तुरगसंभवः । कोलाहलं प्रकुर्वाणा मिलिता अश्वयामिकाः ॥१६०॥ एतावतापि ग्रासेनामुष्य वाञ्छां न पूर्यते । ततो हरति भूपस्याश्वरत्नमिति वादिभिः ॥१६१॥ सुप्तश्चतुरके दंडपाशिकस्तैः क्रुधोद्धतैः । धृतस्तत्रैव तुरगेऽश्ववारश्च कृतो द्रुतं । ॥१६२॥ प्रभाते पुरतो राज्ञः स चानीयत । पांडवैः । यथा रजोत्सवे लोकैरजोत्सवनरेश्वरः ॥१६३॥ सचिवेनाभयेनोचे न चौरो घटते ह्ययं । विचारयोग्यं किमपि कारणं स्थूलमस्ति भोः! ॥१६४॥ यावत्तत्कारणं वेद्मि नाहं सम्यक् प्रकारतः। BBBBBBBBBBBBBBBBBBB
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy