SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ बलभद्रचरित्रं॥ ॥६४ा जिनेश्वरा नः शरणं च सिद्धाः । सुसाधवः केवलिना । प्रणीतः ॥ धर्मस्तथा नोऽनशनं भवेऽस्मिंश्चतुर्विधाहारविवर्जनेन ॥६५॥ नेमिर्जिनो न: शरणं समस्त-जंतुप्रतानस्य हित: सदैव ॥ त्यक्तोऽथ संग: सकलोऽपि राग-द्वेषोद्भवश्चास्तु जगत्सु मैत्री ॥६६॥ एवं त्रयस्ते परमेष्ठिमंत्र-ध्यानैकलीनास्त्रिदशेन तेन ॥ दग्धा दिवं प्रापुरथास्तपुण्यः । सर्वोऽपि जज्वाल पुरीजनश्च ॥६७|| श्रीरामकृष्णौ बहिरेव जीर्णो-द्याने गतौ स्वां नगरी समां ॥ विलोकमानौ किल दह्यमानां । पुन: पुनर्वक्रितकंधरौ तौ ॥८॥ सौवर्णवप्रालयदाहषट्षट्-कारैर्व्वलन्मानवतिर्यगारवैः ॥ ज्वालास्फुलिंगालिपतद्विहंगमा-रवैश्च कृष्णो बलमाह दीनवाग् ॥६९॥ बंधो पुरीदाहमहं स्वदृष्ट्या । द्रष्टुं न शक्नोमि तत: क्व गम्यं ॥ विरुद्धमेवास्ति यतोऽखिलं न: । क्षोणिभूजां मंडलमुग्रवीर्यं ॥७०॥ रामो जगौ संप्रति पांडवानां । संबंधिनां सन्मतिसंगतीनां ॥ तदावयोरेव गतिर्नगर्यां । योम्या न चान्यत्र विरोधिगेहे ॥७१॥ प्राहाच्युतो निर्विषयाः कृतास्ते । मया पुरा भूरिरुषा हठेन ॥ तेषां नगर्यामधुनावयो: किं । लज्जा प्रकामं न भवेन्मनोंत: ॥७२॥ रामः पुनः प्राह मुकुंद नूनं । यथैकवारं भवतापकारः ॥ तेषां कृतोऽभूटूहुवारमेव । तथोपकारः खलु पूर्वमुच्चैः ॥७३॥ नूनं कृतज्ञाः सुगुणाश्च तेऽलं । पूर्वोपकारस्मरणेन सद्यः ॥ नौ पांडवा गौरवमेव भूरितरं करिष्यंति सहर्षचित्ताः ॥७४॥ निश्चित्य पांडुनगरीमथ पांडवानां तौ प्रस्थितौ रिपुगणाहननैकवीरौ ॥ आयात्यहो सुमहतामपि दुर्दशेयं । दुर्दैवत: खलु दुरंतविपाकरूपा ॥७५॥ श्रीकुब्जवारककुमारवरोऽथ
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy