SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्री प्रेम-भुवनभानु पद्म सद्गुरुभ्यो नमः अवंती० चरित्रम् ॥ अथ श्रीअवंतीसुकुमालचरित्रं प्रारभ्यते ॥ ( कर्ता-श्रीशुभशीलगणी) श्वापदादिकृतान् योऽत्र । सहते चोपसर्गकान् । प्राप्नोति चिंतितं स्थान-मवंतीसुकुमालवत्. अथ श्रीआर्यसुहस्तिनामानः सूरयो भूवलये विहरंतो भव्यजीवांश्च प्रतिबोधयंतोऽन्येद्युः श्रीदेवाधिदेवप्रतिमार्चनार्थमवंतिनगर्यां समाययुः. तत्र च ते है श्रीसुहस्तिसूरयः साधुपरिवारयुता नगरनिकटे उद्याने स्थिता:. एवं तान् श्रुतपारगान् श्रीआर्यसुहस्तिसूरिवरानुद्याने स्थितान् विज्ञाय सहर्षा नगरलोकास्तेषां वंदनार्थं तत्र समाययुः. यत:-विना गुरुभ्यो गुणनीरधिभ्यो । जानाति धर्मं न विचर क्षणोऽपि ॥ विना प्रदीपं शुभलोचनोऽपि । निरीक्षते कुत्र पदार्थसार्थं ॥१॥ अवद्यमुक्ते पथि यः प्रवर्तते । प्रवर्तयत्यन्यजनं व च निःस्पृहः ॥ स एव सेव्यः स्वहितैषिणा गुरुः । स्वयं तरंस्तारयितुं क्षमः परं ॥२॥ विदलयति कुबोधं बोधयत्यागमार्थं । रे - सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति ॥ अवगमयति कृत्याकृत्यभेदं गुरुर्यो । भवजलनिधिपोतस्तं
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy