SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्वगुरोः सर्वं कथयामासुरुन्मुदः ॥ ४३२ ॥ एवं सम्प्रतिराजस्य, बुद्धया सद्धर्मशुद्धयो । नित्यं साधुविहारेण, संजातास्तेऽपि भद्रकाः ॥४३३॥ स्मृत्वा प्राग्जन्मरङ्कत्वं नरेन्द्रोऽन्येद्युरात्मनः । पुर्याश्चतुर्षु द्वारेषु, सत्रागारानकारयत् ||४३४|| अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५॥ तत्रावशिष्टं चान्त्रादि, गृह्णते तन्नियोगिनः । उद्धृतग्राहिणो राज्ञा, पृष्टास्तेऽथ स्वमूचिरे ॥४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रासुकं चैषणीयं च, सर्वमन्नाद्यमुद्धृतम् ॥४३७॥ भक्त्या परवशः क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृत्त्यै, वित्तं वो दास्यते मया ॥४३८॥ ततो राजाज्ञया तेऽपि, साधुभ्यो ददुरुद्धृतम् । तेऽप्यनौद्देशिकीभूत-मिदानीमित्यगृह्णत ॥४३९॥ अथादिशत् कान्दविकान्, दौष्यिकान् गान्धिकांस्तथा I तैलाज्यदधिपक्कान्न-फलादिवणिजोऽपि च ॥ ४४०॥ गृह्णते साधवो यद्यत्तत्तद्देयं तदीप्सितम् । मत्तस्तन्मूल्यमादेयं, निःशेषं क्रायिकादिना ||४४१॥ राजपूज्यान् सुसाधूंस्तानाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥४४२॥ जानन्नपि सदोषं तत् सर्वमार्यसुहस्त्यपि । सेहे स्नेहेन शिष्यस्य, को न मोहेन मोहितः || ४४३|| इतश्च गच्छबाहुल्या - द्विभिन्नोपाश्रयस्थितः । गुरुर्महागिरिः सर्वं, तज्ज्ञात्वोचे सुहस्तिनम् ||४४४ || अनेषणीयं राजान्नं, संपूर्णदशपूर्व्यपि । अविदन्निव गृह्णासि, किमाचार्य ! विदन्नपि ? ॥ ४४५ ॥ सुहस्त्युवाच भगवँल्लोकः पूजितपूजकः । राजपूज्यान् विदन्नस्मान्, यच्छत्येवं तमादृतः ॥४४६ ॥ ततस्तं मायिनं मत्वा, रोषादार्यमहागिरिः । १. अधिकारिणः । DSSSB
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy