SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ संप्रतिनृपतिचरित्रम् ॥ - प्रवर्तयत्त्वेनं, लोकद्वयसुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो मम ॥४१६॥ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्यकारयन् । कुर्वते । तत्र यात्राश्च, रथयात्रोत्सवाद्भुताः ॥४१७॥ सदैवोपासते साधूनमारि घोषयन्ति च । राजानुवृत्त्या तत्रापि, लोकोऽभूद्धर्मतत्परः ॥४१८॥ ततश्च साधुसाध्वीनां विहां साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् ॥४१९॥ अन्यदा संप्रतिर्दध्यौ, साधवो विहरन्ति । चेत् । अनार्येष्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मवित् ॥४२०॥ अथानार्यानपि नृपानादिदेश विशांपतिः । करं यूयं ददध्वं मे, यथा गृह्णन्ति मद्रटाः ॥४२१॥ ततोऽनुशिष्य सुभटान्, प्रेषयन् मुनिवेषिणः । तेऽपि तत्र गतास्तेषां, साधुचर्यामथादिशन् ॥४२२॥ अगच्छतामभिगमो-अनुयानं गच्छतामथ । क्रियते न: प्रणामश्च, भून्यस्तकरजानुकैः ॥४२३॥ अन्नं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोषै-रुज्झितं नः प्रदीयते ॥४२४॥ पठ्यन्ते च नमस्कार-मन्त्रशक्रस्तवादयः । अर्हन्तस्त्रिः प्रपूज्यन्ते, जीवेषु क्रियते कृपा ॥४२५॥ एवं च संप्रतिर्भावी, सुप्रसन्नोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सर्वं, ततस्तोषयितुं नृपम् ॥४२६॥ सुभटा अप्यथागत्य, तद्वृत्तं भूभुजेऽभ्यधुः । गुरुन् विज्ञपयामास, ततः संप्रतिरन्यदा ॥४२७॥ प्रभो ! नानार्यदेशे किं, विहरन्ति सुसाधवः ? | गुरु: स्माह जनस्तत्रा-ज्ञानी नश्याद् व्रतं ततः ।।४२८।। राजा प्रोचे प्रभो ! तर्हि, तदाचारं परीक्षितुम् । न्ययोजयध्वं प्रथम, चरानिव तपोधनान् ॥४२९॥ ततो गुरुर्मुनीन् कांश्चिद् भूपतेरुपरोधतः । आदिदेश विहाराय, तेष्वैन्द्रद्रमिलादिषु ॥४३०॥ तानप्यालोक्य तेऽनार्या, विशिष्टानीव भूभुजः । वस्त्रानपानपात्राद्यै-स्तथैव प्रत्यलाभयन् ॥४३॥ तदीयश्रावकत्वेन, रञ्जितास्ते तपोधनाः। आगत्य
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy