SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सर्वालङ्कारभूषितः । नैमितिकभुजालम्बी. तत्रागान-भूपतिः ।।६८॥ पुरश्चाणिक्यमालोक्य, नृपमूचे निमित्तवित् । देवायमेवमासीनो धत्ते त्वद्वंशपर्युताम् ॥६९॥ अरोषयद्भिस्तद्देव !, साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ।।७०॥ राजादेशात्तत्तो दास्या, दत्तं तस्यान्यदासनम् । उक्तश्चेवमिहास्व त्वं, द्विजराजासनं त्यज ७१॥ सोऽथ दध्यौ न युक्तं त-द्यददत्तासनासनम् । अयुक्ततरमेतच्च, यदुत्थानं ततोऽपि हि ॥७२॥ विमृश्येति स तामूचे-ऽत्र मे स्थास्यति कुण्डिका । ततस्ताममुचत्तत्रा-न्यत्र न्यास्थत् त्रिदण्डकम् ॥७३॥ यज्ञोपवीतमन्यत्रे-त्यमुचद्यद्यदासनम् । स्रोध तत्तदन्यान्यै-रासनं स ग्रहात्तवत् ॥७४|| धृष्टोऽयमिति राज्ञाऽथ, धृत्त्वा पद्भ्यामकर्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥७५॥ कोषभृत्यमहामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं, महाद्रुममिवानिलः।।७६|| शिखां बद्ध्वा च चाणिक्य-स्ततोऽवोचद्रुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥७७|| रोचते त्वत्पितुर्यत्तत्, कुर्यास्त्वमिति वादिनः । दत्त्वाऽर्द्धचन्द्रं तं नन्द-पतयो निरसारयन् ॥७८|| स निर्यश्च पुराध्यौ , कषायविवशात्मकः । अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ॥७९॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे । नोपहासास्पदैः स्थातुं, शक्यं जीवद्भिरन्यथा ॥८॥ तत्कथं स्यादिति ध्यातु-गुरुवाक्यं मनस्यभूत् । भविष्यत्येष चाणिक्यो, बिम्वान्तरितराज्यकृत् ॥८॥ प्रतीच्यामप्युदेत्यंश्रु-विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्याएं १. गलहस्तकम् । २. युद्धे
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy