________________
ताव तीए भणिय, एवं पाहुडं आरामसोहाए चेव दाऊण सा भणियव्वा-'वच्छे! तुमए चेव एवं भुत्तव्यं, न अन्नस्स दायव्वं, मा मम एयस्स विरूवत्तेण रायलोओ हसउत्ति सो वि तहत्ति पडिवज्जिय पत्थिओ, मंदपयपयारेण य वच्चंतो संझाए ठाऊण सयणसमए तं घडं ओसीसए दितो कइवइदिणेसु पत्तो पाइलिपुत्तासन्नमहल्लवडपायवस्स तले, तत्थ तं घडं उस्सीसए दाऊण सुत्तो । इत्थंतरे तत्थ दिव्वजोगेण कीलणत्थमागएण तेण नागकुमारेण दिवो सो बंभणो, चिंतियं च-को एस मणुसो? कलसम्मि य किमत्थि वत्थुत्ति ? नाणं पउंजिय नाओ सयलोवि तीए पावाए बंभणीए वुत्तंतो, अहो ! पिच्छह सवत्तिमाउए दुद्वचिद्वियं, जं तीए सरलसहावाए एरिसं ववसियं, परं मइ विजमाणे मा कयावि इमीए विरूवं होउत्ति वीमंसिय तेण विसमोयगे अवहरिय अमयमोयगेहिं भरिओ सो कलसो । तओ सो गोसे सुत्तविउद्धो उहिऊण गओ कमेण रायदुवारं, पडिहारनिवेइओ य रायसगासं गंतूण दिनासीसो पाहुडघडं रायवामपासट्ठियाए समप्पेइ आरामसोहाए । तओ तेण भणिओ राया-जहा महाराय ! विनत्तं वच्छामाउयाए जमेयं पाहुडयं मए जारिसं तारिसं जणणीनेहेण पेसियं, अओ पुत्तीए चेव भुत्तव्यं, ननस्स दायव्वं, जहाऽहं रायलोयमज्झे न हसणिज्जा होमित्ति मणे च्छणो न धरियव्वो, तओ रण्णा निरिक्खियं देवीए मुहकमलं, तीए वि दासीए सिरंमि दाऊण सभवणे पेसिओ कलसो, माहणो वि कणयरयणवसणदाणेण संतोसिओ रण्णा, सयं अत्ताणाओ उडिऊण गओ देवीए गिह, तत्थ सुहासणासीणो विनत्तो आरामसोहाए राया-पिययम! करिय पसायं, नियनयणे निअह इत्थ कलसंमि । अवणिज्जइ जह मुद्दा, इय सुच्चा भणइ भुवोवि ॥१॥ दइए।
8 ।
॥४
॥