SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ स्वमृत्युकालं कलयन् जनार्दनः । कामं व्यथार्तोऽपि सुधर्मवासनः॥ आरुह्य दार्भे शयनेऽकरोत्क्षणादाराधनामेवमथो शुभाशयः ॥२४॥ अर्हत्सिद्धाचार्यसद्वाचकेभ्यः । साधुभ्यश्चाहं प्रणामं करोमि ॥ भूयोभूयो मेऽशरण्यस्य नूनं । भूयासुस्ते सर्वकालं शरण्याः ॥२५॥ देवाधिदेवाय महोदयश्री-प्रदायिने विश्वविभूषणाय ॥ श्रीनेमये केवलविद्विबुद्ध-समग्रभावाय सदा नमोऽस्तु ॥२६॥ चतुर्गतिस्थाखिलजंतुजात-मथो विराद्धं क्षमयामि सर्वं॥अस्मिन् भवे भूरिकषाययोगात्।भवांतरे वा विपुलप्रमादात्॥२७॥आबाल्यतोऽपि प्रतिवासुदेव-मुख्यारिघातो विदधे मया तत् ॥ दिव्यायुधैः स्वेन रसेन धिग्धिम् । तत्पातकं च क्षमये ततोऽहं ॥२८॥ न ह्यस्ति मे कोऽपि न चाहमस्मि । कस्यापि संग: सकलोऽपि मुक्तः ॥ मया तथा क्षायिकमेव लब्धं । सम्यक्त्वरत्नं भवताद्भवेऽस्मिन् ॥२९॥ श्लाघ्याः समुद्रविजयप्रमुखा दशार्हा-स्ते श्रीगजादिसुकुमालमुखा मदीयाः॥ मदांधवास्त्रिजगतीजनपूजनीयाः। शांबादयः सुकृतिनो हि सुतास्त एव ॥३०॥ यैर्दुःखवासं गृहवासमाशु । संत्यज्य नेमे: संविधे तपस्यां ॥ लात्वा सुतीव्राणि तपांसि तप्त्वा । गमिष्यते मुक्तिपुरि स्तवाह: ॥३१॥ प्रशंसनार्हाः खलु ताश्च रुक्मि-ण्याद्यास्तथान्या अपि या: सुशीला: ॥ काले जिनेंदो: सविधेऽत्र: दीक्षां । संसाधयंतिस्म महोदयार्थं ॥३२॥ एवं चटद्भावनया विशुद्ध-ध्याने प्रवृत्तस्य गदाग्रजस्य ॥ पुरा निबद्धान्नरकायुषो द्रा-गेवं परावृत्तिरभूच्च भावे ॥३३॥ पुरा पराभूतिरभून मे हा । भृशं बलाढ्यादपि वैरिणो हि ॥ द्वीपायनेनापि दुरात्मना द्रा-गनेन संपश्यत एव मेऽद्य ॥३४॥ पुरीप्रजामातृपितृस्वबंधु-वधूभगिन्यादिकमाशु दग्धं ॥ संपातितोऽहं विषमामवस्था-मथेदृशीं धिग् सबलोऽबलोऽपि ॥३५॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy