SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ बलभद्रचरित्रं ॥ समग्रवृत्तांतमथो तदग्रे ॥११॥ स्वकर्मणा तेन च खिद्यमानः । पुमर्जगादेति जराकुमारः ॥ धिन्धिम् मया बंधुविघातकानां । प्राप्ता नराणां ध्रुवमाद्यरेखा ॥१॥ भूत्वाप्यहं श्रीवसुदेवपुत्रः । संसारवारीनिधितारकं च ॥ श्रीनेमिनाथं ह्यनिषेव्य सद्यो । धिगीदृशं हा करवाणि कर्म ॥१३॥ क्वारण्यमेतद्वसतिः क्व वात्र । तवातिथे: क्वात्र शरेण वेधः ॥ सत्यं सुजातं न विधेर्विलासः । स्यादन्यथा वीर्यवतां कदापि ॥१४॥ मुहुर्मुहुः शोकपरं तमेवं । जशकुमार हरिराह बंधो । नूनं मुधा ताम्यसि किं विवेकिन् । भाव्यं भवत्येव न चान्यथा भोः ॥१५॥ प्रागर्जिते पुण्यभरे जनानां क्षीणेऽघसंघेऽभ्युदयं गते च ॥ विनिर्मिता दुस्सहविघ्नरक्षा । महात्मनां हा विफलीभवेच्च ॥१६॥ रहस्यमेतन्न तवास्ति दोषः । कोऽप्यत्र बंधोऽथ न चेतरस्य ॥ किंतूनदुःकर्मकृतोऽपराध-स्त्वयं ममैवास्ति भृशं व्यथाकृत् Ev॥१७॥ तत्त्वं विषादं सहसा विमुच्य । राज्यं व्रजात: किल पांडवानां ॥ लात्वा हृदः कौस्तुभरत्नमेत-म्ममाप्यभिज्ञानकृते हि बंधो ॥१८॥ कुलाववशिष्ठस्य यदोस्तवैव । श्रीपांडवप्राप्तसुराज्यभाजः ॥ दधातु वृद्धिपुनरेव वंश: । पर्वोच्श्रयादेव यथा सुदुर्वा ॥१९॥ निवेद्य वृत्तांतममुं ममाहो । प्राग्पांडवानांक्षमयेस्तथागः ॥ निर्धाटिता: प्रागतिरोषतोऽमी । देशाद्यतो निर्भरभक्तिभाजः ॥२०॥ उत्तिष्ठ 2 भो गच्छ बलोऽन्यथा त्वां । हनिष्यति क्षिप्रमसौ समेत: ॥ वधं मदीयं सहसा विलोक्य । गोत्रक्षयं चागणयन् स्वचित्ते ॥२१॥ त्वयापसार्यं विपरीतपादै-रित: पदात्किंतु पदानुसारी ॥ बलो यथा नैति भवद्वधार्थी । यतो मयि प्रेम भृशं समस्ति ॥२२॥ भृशं स्वसौहार्दभृताच्युतेन । पुन: पुन: संकथितेऽति दीन: ॥ जराकुमारः स जगाम सद्यः । कृष्णाद् गृहीत्वा च सुकौस्तुभं तत् ॥२३॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy