________________
भट्टो मणे गच्छंतो सुत्तो वडपायवस्स हिट्ठा, देवेण वि पुंव्वंव अवहडो तालउडो, तओ पुव्वजुत्तीए पुत्तीए पाहुडं दाऊण राया तेण विन्नत्तो- पुत्तिं मम घरे पेसह, तओ तव्वयणं मणयंपि राया जाव न मन्नइ, ताव सो जमजीहसहोयरि छुरि उदयरोवरि धरिय वाहरइ-जइ पुत्तिं न पेसिस्सह, ता अप्पघायं करिस्सामि, तओ राया तन्निच्छयं मुणिऊण महया परिवारेण परियरियं मंतिणा सहारामसोहं पेसेइ । तओ अमुणियतप्पुण्णपगरिसा आरामसोहमागच्छंतिं सुणिय सवत्तिमाया नियमंदिरापिट्ठदेसे महंतय कूवयं खणाविऊण किंपि पवंचं मणे भाविऊण तम्मज्झगयर्भूमिहरए नियधूयं ठवेइ । अह समागया आरामसोहा सपरियणा, सवत्तिमाया वि तीए पुरो नियमभिप्पायमप्पयडंती किंकरिव्व कज्जाई करिती चिट्ठए । अह संजाए पसवसमये सुरकुमराणुकारं सा पसूया कुमारं, अन्नया विहिवसओ दूरट्ठिए परियणे समीवट्ठियाए सवत्तिमायाए कायचिंतानिमित्तं नीया आरामसोहा पच्छिमदुवारं, सावि तत्थ कूवं पलोइऊण भणइ - अम्मो ! कया काराविओ ? एस अउव्वो कूवो । तओ सा परमपिम्ममिव पयडंती साहई, वच्छे ! तुज्झागमणं नाऊण मए, स कराविओ, मा कया वि दूरओ नीरे आणिज्जमाणे विसाइसंकमो हुज्जा, तओ सा आरामसोहा कोऊहलेण कूवतलं पलोयंती तीए दुट्ठाए अणुल्लहियय पणुल्लिया अहोमुहा चेव पडिया, तम्मि समए तीए आवयपडियाए सो नागकुमारसुरो समरिओ, तेणावि सुरेण पयडीभूएण करसंपुडेणं अद्धंतराले चेव सा पडिच्छिया, कूवंतरे चैव पायालभवणं विउव्विय ठाविया, आरामो वि तत्थेव
१ भूमिगृहे । २ तुच्छचित्तया (?)
॥ ५ ॥