SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ BBBE रौहिणेयचरित्रम् ॥ BBSSSSSSSSSSSSSSS मंत्र्यभयोऽभूत् श्रेणिकात्मजः ॥३३६॥ दत्त: कलङ्को मे तेन व्यलीक: स्तैन्यसंभवः । पायितोऽहं विषं क्रोशमिषेणातीवभद्रक: १३३७॥ दत्त: प्रहार: शीर्षे च देव्या निस्त्रिंशसंभवः । दीक्षामनोरथश्चित्तेऽभूत्रष्टोऽभाग्यतस्तदा ॥३३८॥ गंधोत्कटैः सुमनसैर्वीतरागो मयार्चित: । दत्तं दानं सुपात्रेभ्यः परमश्रद्धयान्वहं ॥३३९॥ व्यलीकोऽपि कलङ्कश्च दत्त: सेहे क्षमाभृता । एतैः पुण्यैर्विमानेऽस्मिन्नहं सुरवरोऽभवं ॥३४०॥ जजल्पुस्ता: पुनर्देव्य: सहास्मा भेरहोनिशं । मनोरथाधिकं भुंक्ष्व सुखं विषयसंभवं ॥३४१॥ विमानेऽत्र सुरो योऽभूत् पुरा यूयं तदंगनाः । मम स्थ जननीस्थाने युष्माकं चाप्यहं सुतः ॥३४२॥ श्रृण्वन्तौ स्तस्तदा नागगोभद्रव्यवहारिणौ । पुनर्देवो बभाणैवं वचो निर्णयरूपकं ॥३४३॥ व्यवहारो न यत्रास्ति जननीतनुजन्मनोः । स्वर्गेणापि न में कार्यं तेन मे पापदायिना ॥३४४॥ रूपसौभाग्यतो यासां चलंति यतयोऽपि हि । न ताभिः क्षुभित: किंचिद्रोहिणीकुक्षिसंभवः ॥ ३४५॥ नागेन गत्वा कथितं श्रेणिकस्य क्षमाभुजः । चरित्रं सकलं तस्य चित्तविस्मयकारकं ॥३४६॥ श्रेणिकोऽपि समागत्याभणतं रौहिणेयकं । धर्मागार ! विचारज्ञ ! मम मंतुं क्षमस्व भोः ॥३४७॥ साधर्मिकस्त्वमस्माकं मंत्री किमपि वेत्ति न । इतो वर्धापनं जातं श्रीवीतरागसंभवं ॥३४८॥ वीरं समवसृतं ज्ञात्वा मोक्षलक्ष्मीप्रदायिनं । प्रमोदपूर्ण: संजज्ञे पुरवासी जनोऽखिल: ॐ ॥३४९॥ रौहिणेयोऽथ संयोज्य पाणी प्रोवाच मंत्रिणं । देवानामपि जित्वर्य बुद्धये ते नमोऽस्तु मे ॥३५०॥ इयं ते वारुणी मंत्रिन् ! दुर्गतिद्वयवारिणी । कुर्वतोऽप्यपकारं मे उपकारः कृतस्त्वया ॥३५१॥ ममाशावर्द्धनो मंत्रिन्नसावायस्त्वया ददे । BSSSSSSSB CBBBBBBBBBBBSC
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy