SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ 3888888888888888888 2 पादतो निजात्॥११७॥ गंभीरध्वनिना प्रौढं श्रीवीरस्य जगद्गुरोः।रोहिणेयोऽशृणोद्वाक्यं व्याख्यानं कुर्वतस्तदा॥११८॥ महीतलास्पर्शिपादा ॐ निर्निमेषविलोचनाः । अम्लानमाल्या निःस्वेदा निरुजांगा: सुरा इति ॥११९॥ बहुश्रुतमिदं घिधिगित्याशूध्घृतकण्टक: । पिधाय की पाणिभ्यां तथैवापससार सः ॥१२०॥ बहुमूल्यं वीक्षमाणस्तत्खड्ग गृहमाप्तवान् । प्रणम्य जनीं प्रोचे कुरु शांतं मनस्तव ॥१२॥ मातरारक्षककरात् खड्गमेतन्मया हुतं । पितुः प्रयोजनस्यार्थे त्वच्चित्तधृतिहेतवे ॥१२२॥ न्युछनानि विधायाशु प्रदीपं सप्तवर्तिभिः । विधाय तिलकं माता पुत्रायेत्याशिषं ददौ ॥१२३॥ कुलदीप ! कुलाधार ! वंशद्वयविभूषण ! इत्थमेव सदा क्रीडेस्तत्पुरे सप्तवन * ॥१२४॥ स्तनंधयोऽसि त्वं वत्स ! मृत्युशंकां तु मा कृथाः । तथा कुर्या यथा चंद्रेऽभिधां स्वां लेखयेर्दृतं ॥१२५॥ मृते त्वयि न शोक: शंका त्वद्धरणे पुनः । धृतश्चेत्तद्गता कीर्ति: पैत्री पैतामही पुनः ॥१२६।। रणे चेदीक्षिते वत्स ! कांदिशिकोऽभवद्भवान् छ । कुलं त्वया ततो वप्तुर्मदीयं च विगोपितं ॥१२७॥ सिंहीकुक्षौ सिंहवंशे यद्युत्पद्येत जंबुक: । धिक् धिक् तं कातरं दीनं जीवितं तस्य च वृथा ॥१२८॥ सहकारतरोरालवाले चेत्किंशुकोद्भवः । कृष्णवक्रमुखात्तस्मात् फलाशा वद कीद्दशी ? ॥१२९॥ राजा वा युवराजो वा मंत्री वा दंडपाशिकः । नीता भवंति चेत्खेदं ततो वैभारमापतेः ॥१३०॥ पितुः प्रयोजनं कृत्वा नत्वा च जननीक्रमौ । मातुः शिक्षां गृहीत्वा चाचलद्भूयः स चौरराट् ॥१३॥ सुवर्णनरवद्देदीप्यमानतनुदीधिति:। घरागताहर्मणिवद्दरालोकश्च तेजसा ॥१३२॥ DSSSSSSSSSSSSSS$
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy