SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मदन० चरित्रम् 8888888 हरति ॥३॥ कोऽहं कस्मिन् कथमायातः । को मे जननी को मे तातः ॥ इति परिभावयतः संसारः । सर्वोऽयं खलु स्वप्नविचारः ॥४॥ ओतुः पयः पश्यति नैव दंडं । कीरोऽपि शालीन्न च लोष्टुखंडं ॥ काकः पलं नो चलसिंहतुंडं । जंतुस्तथा शं न यमं प्रचंडं ॥५॥ एवंविधं निजजनकंमुनेरुपदेशमाकर्ण्य मणिप्रभ उत्थाय तां मदनरेखां राज्ञ क्षमयित्वाऽवदत्, भो सुंदरि ! अद्यप्रभृति त्वं मम जामिरसि, अध तुभ्यं किमुपकारं करोमि ? तया प्रोक्तं भो बांधव ! तीर्थवंदनं कारयता त्वया मह्यमतुल्य उपकारः कृतोऽस्ति, अथ त्वं मम परमबांधवोऽसि ततस्तया स्वपुत्रस्वरूपं पृष्टं स मुनिः प्राह, प्राक् द्वौ राजपुत्रावभूतां, मिथश्च तौ परमप्रीतिभाजावास्तां क्रमात्तौ द्वावपि पुण्यविशेषान्मृत्वा सुरौ जातौ, तयोर्मध्यादेकः स्वर्गाच्च्युतः पद्मरथाभिधो राजाऽभूत्, द्वितीयश्च ते सुतोऽजनि . अथ वनमध्येऽश्वापहृतेन तेन पद्मरथनृपेण स तवांगजो गृहीतः, स्वपत्न्याः पुष्पमालायाश्च समर्पितः पूर्वभवस्नेहात्तस्य तव सूनोः स पद्मरथनृपो जन्मोत्सवादि कारयामास, अतस्तव सुतस्तत्र सुखेन वर्धमानोऽस्ति. अथैवं तस्मिन् मुनौ जल्पति, तंत्राकस्माज्जितसूर्यशशिप्रभं, रत्नौघनिर्मितं, क्वणत्किंकिणीगणालंकृतं विमानमेकं गगनांगणादवतीर्णं ततो विमानान्निशा प्रकाशितदिग्मंडलश्चलत्कुंडलाद्यनेकाभूषणभूषितांगो गंधर्वदेवैर्गीयमानगुणः कश्चिद्देवः समुत्तीर्य प्रथमं तस्या मदनरेखायाः
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy