________________
रौहिणेयचरित्रम् ॥
888888888888
यस्याः परिमलेनाप्यचेता भवति मानवः । तत्स्नात्रमदिरावारि पायितश्चौरशेखरः ॥३०५। पिबत: स्नात्रपानीयं पांचाली तस्य सस्तके । घातं मुमोच खड्गस्य रज्जुसंचारयोगत:. ॥३०६॥ इतश्च सोऽपि मदिरापानघूर्णितलोचनः । विसंज्ञः पतित: पृथ्व्यां लोकैश्चामस्त स मृतः ॥३०७॥ हाहाकारः कृतः सर्वैलॊकस्तद्भक्तितत्परैः । अश्रुपातश्च मुमुचे तस्य शोकेन पीडितैः ॥३०८॥ अविचारपरा भूपाः कथ्यन्ते शास्त्रकोविदः । न तद्वयलीकं भवति युगान्तेऽपि महीतले ॥३०९॥ जनतेत्युक्तिवाचाला जगाम स्वस्वमन्दिरे । अभयः सज्जयाञ्चक्रे प्रासाद सप्तभूमिकं ॥३१०॥ सुधाधवलितं रम्यं चंद्रोदयविराजितं । कर्पूरागरुकस्तूरीधूपधूपितमध्यकं 0
॥३११॥ पिहिता पट्टकूलेनाकीर्णा पुष्पोत्करेण च । मुक्ता प्रासादमध्ये च शय्यकातिसुकोमला ॥३१२॥ स्वामी जातस्त्वमस्माकं 0 कैः पुण्यैस्त्रिदिवेऽत्र भोः । विहितं जन्मनि प्राच्ये स्वं पुण्यं वद नः पुरः ॥३१३॥ शिक्षामेवंविधां दत्त्वा चतम्रश्च वराजनाः ॐ
। मालाङ्कितकरा मुक्ताः शय्यापादचतुष्टये ॥३१४॥ गीततालानुमानज्ञः प्रवीणो नृत्यकर्मणि । गान्धर्वादिः समग्रोऽपि सम्प्रदायो व्यमोचि च ॥३१५॥ इत: से मदिरापानेनोन्मत्तो रौहिणेयक: । स्वापितस्तत्र शय्यायामुत्पाट्याभयमंत्रिणा ॥३१६॥ गतेऽथ मदिरोन्मादे सचेताः सोऽभवत्क्षणात् । तुल्यं सुरविमानेन गृहमैक्षिष्ट सुंदरं ॥३१७॥ स्त्रियो विलोकिता देवीसन्निभा रूपबंधुराः । । नरा देवोपमा रूपसौन्दर्यगुणशालिनः ॥३९८॥ अस्मिन्नवसरे देव्यः कृत्रिमाः पुष्पस्त्रग्धराः । ऊचुः पुरः समागत्य प्रौढेन ध्वनिना तकं ॥३१९॥ स्वर्गोऽयं पंचमः स्वामिन् ! विमानं सर्वसुंदरं । तस्याधिपत्यं संजातं तव पुण्यप्रभावतः ॥३२०॥