________________
888888888888SSSSSSSS
ग्रासं विहाय किं यूयमायाथा अत्र कंदरे ॥७२॥ वाक्प्रपञ्चं विधायेत्यभयेन प्रहिता वयं । समाकर्णय नो वाक्यं मातरेकमथो to हितं ॥७३|| मिलिष्यत्यवनीभर्तुर्भवत्या यदि नंदनः । तत्पालयिष्यति ग्रासमन्यथा नैव भूधवः ॥७४॥ तेषां वचांसि श्रुत्वेत्यरुदत्सा
रोहिणी पुनः । गृह्णन्तीति गुणान् भर्तुः परासोः प्रौढया गिरा ॥७५|| त्वां विनेयं भवद्भार्या निराधारा रटत्यहो ! एकवारं 60 स्वकीयं तद्दर्शनं देहि वल्लभ ! ॥७६॥ भूमौ पंचाननस्याद्य कुरंगा विचरंत्यहो ! । भानवोऽद्य गता भानोस्तमस: प्रसरोऽभवत्
॥७७॥ अद्यासने मृगपतेर्ददुः पारापता: पदं । परेषां तस्कराणां यद्वचनावसरोऽजनि ॥७८|| गिरेर्मूले गुहा गुर्वीराकलय्य स्वचेतसा । प्रकटीभविता भर्तः! त्वां विना कोऽद्रिमस्तके ॥७९॥ दिवाप्यज्ञातमार्गाणां निशीये भवता विना | दरीणां श्वापदैः शब्दैर्मागं ज्ञाताद्य क: प्रिय ! ॥८॥ दुर्गस्याधो मठस्याधः स्वीयबाहुबलेन च । त्वां विना वद चौंरेंद्र ! सुरंगां कः प्रदास्यति ॥८१॥ प्राकारकपिशीर्षेभ्यो हयानुत्तार्य हेलया । गंगाजलं तारयित्वानयनंगाजलाद्भवान् ॥८२॥ प्र(द)धानस्यायस: खंडं ममाशा तस्य कीद्दशी. । अपूर्वेण भयेनाद्याप्यारभ्य कलितो हि यः ॥८३॥ यो हि भाग्यवतां ग्रास: सोऽगमत्ताननु ध्रुवं । मूलिकां वह काष्ठानामथ त्वं रौहिणेयक ! ॥८४॥ सोचे प्रति पुनः पुत्रं सर्वेषामपि श्रृण्वतां । स्ववंशस्य समाचार शृणु वत्स ! समाहितः ॥८५॥ यद्यपि स्वर्णकोट्येका तस्कराणां गृहे भवेत् । नर्ते तथापि मुषितं द्रव्यं नव्यं हि स्थीयते
KB888888888888888888
॥३
॥