________________
60 तओ कमेण तीसे अट्ठवरिसदेसियाए दिव्ववसा रोगायंकाभिभूया माया कालधम्ममुवगया। तत्तो सा सयलमवि घरवावारं करेइ । 60
उठ्ठिऊण पभायसमए विहियगोदोहा कयघरसोहा गोचारणत्थं बाहिं गंतूण मज्झण्हे उण गोदोहाइ निम्मिय जणयस्स देवपूयाभोयणाई संपाडिऊण सयं च भुत्तूण पुणरवि गोणीओ चारिऊण सञ्झाए घरमागंतूण कयपाओसियकिच्चा खणमित्तं निद्दासुहं सा अणुहवइ । एवं पइदिणं कुणमाणी घरकम्मेहिं कयत्थिया समाणी जणयमनया भणइ-ताय ! अहं घरकम्मुणाअच्वंतं दुमिया, ता पसिय घरणिसंगहं कुणह । इय तीइ वयणं सोहणं मन्नमाणेण तेण एगा माहणी विसङ्घमसारणी साहिणी कया साऽवि सायसीला आलसुया कुडिला तहेव घरवावार तीए निवेसिय सयं ण्हाणविलेवणभूसणभोयणाइभोगेसु वावडा तणमवि मोडिऊण न दुहा करेइ । तओ सा विजुपहा विजुव्व पज्जलंती चिंतेइ-अहो ! मए जं सुहनिमित्तं जणयाओ कारियं तं निरउव्व दुहदेउयं जायं, ता न कुट्टिजई अवेइयस्स दट्ठकम्मुणो, अवरो उण निमित्तमित्तमेव होई, जओ 'सव्वो पुवकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु ॐ य, निमित्तमित्तं परो होइ ॥१॥ यस्माच्च येन च यथा च यदा यच्च, यावच्च का च शुभाशुभमात्कर्म । तस्माच्च न च तथा च तदा च तच्च, तावच्च तत्र च कृतान्तवशादुपैति ॥२॥ एवं सा अमणदुम्मणा गोसे गावीओ चारिऊण मज्झण्हे अरसविरसं सीयलं लक्खं मक्खियासयसंकुलं भुत्तुद्धरियं भोयणं भुंजइ एवं दुक्खमणुहवंतीए तीए बारसवरिसा वइक्वंता, अन्नंमि दिणे मज्झण्हे
१ कृतप्रादोषिककृत्या। १ गृहकर्मणा। ३ गृहिणीसङ्ग्रहम् । ४ सुखशीला। ५ व्यापृता। ६ नरकमिव ।