SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ स्वच्छन्दं रमतेऽर्भकः ॥४१॥ औषधानि विचित्राणि मंत्रयंत्रांश्च कोटिशः । स जानाति परं नैव हिंसाकर्म मनागपि ॥४२॥ 60 स्वयं कमपि नो हन्ति हिसकांश्चापि वारयेत् । रौहिणेयो लुब्धकानां क्षणात्पाशंशांश्छिनत्यपि ॥४३॥. छित्त्वा नष्टो याति वेगाद्यतीनां चाश्रमेषु स: । धर्मोपदेशं ते तस्य ददते च श्रृणोत्यसौ ॥४४॥ जनको रौहिणेयस्यान्यदा स्वीयपरिच्छदात् । श्रुत्वात्मजस्य चरितं पुत्रमाजूहवत् स्वयं ॥४५|| पुरः स्थितं लोहखुरो रौहिणेयं तमूचिवान् । विनाशयसि वत्स ! त्वं र गृहसूत्रं न संशयः ||४६|| हसन्नूचे रौहिणेयः पितरं लीलयेव हि । आजन्मतोऽपि मयका सूत्रं नोच्चालितं पित! ॥४७|| मार्ग न पूर्वजाचीर्षं भजसि त्वं मनागपि । गृहसूत्रमिदं वत्स ! सूत्रं नो कर्त्तनोद्भवं ॥४८॥ अस्माकं भवने जातो जीवघातं to करोषि न । नाचरेर्मदिरापानं चिखादिषसि नो पलं ॥४९॥ किं ममैभिनिरीक्षेथाः? उपास्मास्वभवद्भवान् । अस्मच्छिक्षा न कुरुषे स्वल्पामपि हि जातुचित् ॥५०॥ गच्छद्भिर्वासरैनं भिक्षां याचिष्यसे जनं । सांवत्सरेण यत्प्रोक्तं तदोभोति किमन्यथा? ॥५१|| किं तवाग्रे बहूक्तेन ? सारं वाक्यमतः शृणु । चलास्माकं मनोवृत्त्याथवा हत्यां गृहाण मे ॥५२॥ असुखानां निधि तं द्यूतं कलहमन्दिरं । कुलशीलहरं द्यूतं तेन दिव्याम्यहं कथं ॥५३॥ मद्याद्भवति वैकल्यमपावित्र्यं तथैव च । न तिष्ठेजठरे धान्यं तत्पिबामि कथं ? पित: ! ॥५४॥ यः श्वापदैः समं क्रीडां करोमि विपिनेऽन्वहं । तेषां मांसानि हत्वा तान् तात ! खादाम्यहं कथं ? ॥५५॥ कुलक्रमसमायातं स्तैन्यं चेन्न करोम्यहं । ततो यूयं प्रकुर्याच्च मत्सरं B8888888888888888A ॥ २ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy