________________
जैनेतर परम्पराम्रों में अहिंसा
૪૨
अपिशुनता आदि चारों वर्णों ( ब्राह्मण, क्षत्रिय, वैश्य एवं शूद्र ) के लिये आवश्यक है । '
भागवतपुराण - इसमें सनत्कुमार ने अहिंसा को गुरु और शास्त्रों के वचनों में विश्वास करना, भागवत धर्मों का आचरण, तत्त्वजिज्ञासा तथा ज्ञानयोग की निष्ठा आदि ब्रह्मप्राप्ति के अठारह साधनों में से एक कहा है । आगे चलकर नारद ने युधिष्ठिर से कहा है कि धर्म के तीस लक्षण हैं जिनमें अहिंसा भी प्रमुख स्थान रखती है ।
१. क्षमा दमो दया दानमलोभस्त्याग एव च । प्रार्जवं चानसूया च तीर्थानुसरणं तथा ।। ६५॥ सत्यं सन्तोषमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ||६६॥ हिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धम्मं चातुर्वण्र्येऽब्रवीन्मनुः ||६७|| कूर्म्मपुराण, प्र० २. २. सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।
योगेश्वरोपासनया च नित्यं पुण्यश्रवः कथया पुण्यया च ॥ २२ ॥ अथेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च । विविक्तरुच्या परितोष श्रात्मन् विना हरेगुणपीयूषपानात् ॥२३॥ श्रहिंसया पारमहंस्यचर्यया स्मृत्या सुकुन्दाचरिताय्यसीधुना । यमै रकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्व तितिक्षया च ॥ २४|| हरेर्मुहुस्तत्पर कर्णपूरगुणाभिधानेन विजृम्भमारणया । भक्त्या ह्यसंगः सदसत्यनात्मिनि स्यान्निर्गुणे ब्रह्मरिण चाञ्जसा रतिः ||२५|| भागवतपुराण, प्रथम खण्ड, स्कन्ध ४, अ० २२.
३. सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय श्रार्जवम् ||८|| संतोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥६॥ नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिशल्लक्षणवान्राजन्सर्वात्मा येन तुष्यति ॥ १२ ॥
Jain Education International
भागवतपुराण, प्रथम खण्ड, स्कन्ध ७, श्र० ११०
For Private & Personal Use Only
www.jainelibrary.org