Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ११ प्रथमधाभृते प्रथमप्राभृतप्राभृतम् भवइ' उत्कर्षकोऽष्टादशमुहत्तों दिवसो भवति, उत्कर्षकः उत्कृष्टः परमाधिकोऽष्टादशमुहत्तों दिवसो भवति, 'जहणिया दुवालसमुहत्ता राई भवइ' जघन्या-परमाल्पा द्वादशमुहूर्त्ता रात्रि भवति, 'एस णं दोच्चे छम्मासे एस णं दुच्चस्स छम्मासस्स पज्जवसाणे' एतत् खलु द्वितीयं पण्मासम् , एषः खलु द्वितीयस्य पण्मासस्य पर्यवसानः एषा द्वितीया पण्मासी, एष षट्पष्टयधिक त्रिशततमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे' एषः खलु आदित्यसंवत्सरः, एषः खलु आदित्यसंवत्सरस्य पर्यवसानः, एषः-एवं प्रमाणः, आदित्यसंवत्सरः-सौरवर्षों भवति, एषः फ्टपष्टयधिकत्रिशततमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतो दिवसः, तथा च आदित्यस्य-आदित्यसम्बन्धिनः सम्वत्सरस्यापि पर्यवसानभूतो दिवस इत्यर्थः, सम्प्रति उपसंहरन्नाह-'इइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सई अट्ठारसमुहत्ते दिवसे भवइ' इति खलु तस्यैवादित्यस्य सम्वत्सरस्य सकृदष्टादशमुहूर्ती दिवसो भवति, यस्मादेवम् दिससे भवइ) उत्कृष्ट अधिकाधिक अठारह मुहूर्त का दिवस होता है तथा (जहणिया दुवालसमुहुत्ता राई भवइ) जघन्य-अत्यंत अल्प-छोटी बारह मुहूर्त की रात्री होती है (एस णं दोच्चे छम्मासे एस णं दुच्चस्स छम्मासस्स पजवसाणे) यह दूसरा छह मास कहा है यही दूसरे छह मास का अवसान अन्तिम दिवस है अर्थात् यह तीनसो छियासठवां अहोरात्र दूसरे छह मास का पर्यवसान रूप है (एस णं आदिच्चे संवच्छरे एसणं आदिच्चस्स संवच्छरस्स पजवसाणे) इस प्रकार से आदित्यसंवत्सर माने सौरवर्ष होता है यही तीनसो छियासठवां अहोरात्र दूसरे छहमास का पर्यवसानभूत अर्थात् अन्तिम दिवस होता है तथा सूर्यसंवत्सर संबंधी अर्थात् सौरवर्ष का अन्त का दिवस कहा गया है अब इस विषय का उपसंहार करते हुवे कहते हैं-(इह खलु तस्सेव आदिच्चस्स संवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवइ) इस प्रकार से मा२ मुस्तानी हिवस य छ. तथा (जहण्णिरा दुवालसमुहुत्ता राई भवइ) ४५न्य नानामा નાની બાર મુહૂર્તની રાની હોય છે.
(एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे) २॥ शते मीत छ માસ કહેલ છે. અર્થાત્ આ ત્રણસો છાસઠમે અહોરાત્ર બીજા છ માસના પર્યવસાન રૂપ છે. (एस णं आदिच्चे संवत्सरे एस णं आदिच्चस्स संवत्सरस्स पज्जवसाणे) २. प्रमाणे माहिर સંવત્સર એટલે કે સૌરવર્ષ થાય છે. આજ ત્રણસો છાસઠમે અહોરાત્ર બીજા છ માસના અન્તરૂપ છે. એટલે કે છેલે દિવસ છે. તથા સૂર્ય સંવત્સર સંબંધી અથત સૌરવર્ષને છેલ્લો દિવસ કહેલ છે.
ये या विषयने। 3५स २ ४२i ४९ छे-(इह खलु तस्सेव आदिच्चस्स संवच्छरस्न सई अद्वारसमुहुत्ते दिवसे भवई) मा प्रमाणे ममाहित्य संवत्स२मा ११ पार पसार
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧