Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे भूते काले 'सव्वभंतरं' त्ति सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । 'ता जया णं' इति ततो यदा यस्मिन् काले सूर्यः सर्वधाह्यान्मण्डलात् मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसंक्रस्य चारं चरति तदा सर्वबाह्यमण्डलम् 'पणिधाय' प्रणिधाय-मर्यादीकृत्य, तदक्तिनाद् द्वितीयान्मण्डलात् आरभ्येत्यर्थः ‘एगेणं तेसीएण राइंदिवसएणं तिनिछावढे एगट्ठिभागठहत्तसए दिवसे खेत्तस्स णिबुडित्ता रयणिखेत्तस्य अभिवुडित्ता' त्ति, एकेन व्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्पष्टानि एकपष्टिभागमुहर्तशतानि रजनिक्षेत्रस्य निर्वेष्टय दिवसक्षेत्रस्याभिवर्य चारं चरति । एत दुक्तं भवति-अक्तिनाद् द्वितीयान्मण्डलादारभ्य एकेन व्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्षष्टानिषषष्टयधिकानि मुहर्तस्यैकषष्टिभागशतानि रजनिक्षेत्रस्य निर्वेष्टय हापयित्वा दिवसक्षेत्रस्य च तान्येव त्रीणि पटपष्टानि मुहूर्तेकषष्टिभागशतानि अभिवद्धयं चारं चरति तदा उत्तमकाष्ठाप्राप्तो भवति, परमप्रकर्षतां गतो भवति, तत्र 'उकोसए अट्ठारसमुहुत्ते दिवसे
(ता जया णं) उसके पीछे जिस काल में सूर्य सर्ववाह्यमंडल से मंडल परिभ्रमणगति से धीरे धीरे अभ्यन्तरमंडल में प्रवेश कर के सर्वाभ्यन्तर मंडल को प्राप्त कर गति करता है तब सर्वबाह्यमंडल को (पणिधाय) मर्यादा कर के उसके पहले के दूसरे मंडल से आरंभ कर के (एगेणं तेसीएणं राइदिवसएणं तिन्निछावढे एगहिभागमुहत्तसए दिवसखेत्तस्स णिवुद्वित्ता रयणि खेत्तस्स अभिवुद्वित्तात्ति) एकसी तिरासी रात्रि दिवस से तीनसौ छियासठिया , इकसठ भाग मुहूर्त रात्रि क्षेत्र में कम कर के एवं दिवस क्षेत्र में बढा कर के गति करता है। कहने का भाव यह है कि-अर्वाक्तन दूसरे मंडल से आरम्भ कर के एकसो तीरासी रात्रि दिवस से एकसोछियासठ मुहूर्त के इकसठिया भाग से रात्रिक्षेत्र को कम कर के एवं दिवस क्षेत्र को वही तीनसो छियासठ मुहूर्त के इकसठिया भाग से बढा कर गति करता है तब उत्तम काष्टा प्राप्त परमप्रकर्ष को प्राप्त होता है तब (उक्कोसए अट्ठारसमुहुत्ते
(ता जया णं) ते पछी २ समये सूर्य सर्वमा भथी परिक्रमा गतिथी धीरे ધીર અભ્યાર મંડળમાં પ્રવેશ કરીને સર્વાભ્યન્તર મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. ત્યારે साह्य माने (पणिधाय) मा ४शने तेनाथ पसाना मीलन भथी मारन
शन (एगेणं तेसीएण राई देव सएणं तिन्निछ वडे एगसद्विभागमुहुत्तसए दिवसखेत्तस्स णिवुद्वित्ता रयणिखेत्तम्स अभिवुढित्तात्ति) सोयाशी रात्रि हिवसथी सोछासठिया . સઠ ભાગ મુહૂત રાત્રિ ક્ષેત્રના કામ કરીને તથા દિવસ ક્ષેત્રમાં વધારીને ગતિ કરે છે. કહેવાને ભાવ એ છે કે અવક્તન બીજા મંડળથી આરંભ કરીને એક વ્યાશી રાત દિવસથી એકસે છાસઠ મુહૂર્તના એકસઠિયા ભાગથી રાત્રિ ક્ષેત્રને કરીને અને દિવસ ક્ષેત્રને એ જ ત્રણ છાસઠ મુહૂર્તન એકસડિયા ભાગથી વધારીને ગતિ કરે છે. ત્યારે પરમ प्रषास थाय छे. त्यारे (उकोसए अद्वारसमुहुत्ते दिवसे भवइ) उत्कृष्ट पधारेभी क्यारे
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧