Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८
सूर्यप्रज्ञप्तिसूत्रे रात्रि भवति, जघन्यो द्वाशमुहर्तप्रमाणो दिवसो भवति, एषा प्रथमा षण्मासी यदि वा एतत् प्रथमं षण्मासम्, 'सूत्रे च पुंस्त्वनिर्देश आपत्वात्' एषः व्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य पण्मासस्य पर्यवसान:-पर्यवसानभूतः। 'से पविसमाणे इत्यादि, स सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानः-प्रतिपद्यमानो द्वितीयस्य पण्मासस्य प्रथमे अहोरात्रे सर्ववाद्यान्मण्डलाद् अनन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया णं' इति तत्र यदा सूर्यों बाह्यात्-सर्वबाह्यान्मण्डलाद्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां मुहत्तैकपष्टिभागाभ्यामूना अष्टादशमुहर्ता रात्रि भवति, द्वाभ्यां मुहत्तैकषष्टिभागाभ्यामधिको द्वादशमुहर्त्तप्रमाणो दिवसो भवति । ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरं मण्डलं स सूर्यः प्रविशन् द्वितीयस्य षण्मासस्य द्वितीये अहोराने 'बाहिरं तच्चंति अर्थात् परमप्रकर्ष को प्राप्त उत्कृष्ट अर्थात् सर्वाधिक प्रमाणवाली अठारह मुहर्त प्रमाणवालो रात्री होनी है। और जघन्य बारह मुहत प्रमाणवाला दिवस होता है, यह प्रथम षड्मासी होती है, अथवा यह प्रथम षड्मास है सूत्र में पुल्लिग कथन आर्ष होने से कहा है, यह १८३ एकसो तिरासी वा अहोरात्र प्रथम छह मास का पर्यवसान माने अन्तरूप होता है (से पविसमाणे) इत्यादि वह सूर्य सर्वबाह्यमंडल से अभ्यन्तर प्रवेश करता हुवा दूसरे छमास को प्राप्त होता हुवा दूसरे छह मास के प्रथम अहोरात्र में सर्वबाह्यमंडल से अनन्तर दूसरे मंडल में उपसंक्रमण करता हुवा गति करता है (ता जया णं) उसमें जब सूर्य सर्वबाह्यमंडल से दूसरे मंडल में उपसंक्रमण कर के गति करता है तब इकसठिया दो भाग मुहूर्त से न्यून अठारह मुहूर्त की रात्री होती है एवं इकसठिया दो भाग मुहूर्त अधिक बारह मुहूर्त प्रमाणवाला दिवस होता है । तदनन्तर उससे भी दूसरे मंडल से अभ्यन्तर मंडल में प्रवेश करता हुवा वह सूर्य दृसरे छह मास के दूसरे अहोरात्र में (बाहिरं तच्चंति) सर्वबाह्यઉત્કૃષ્ટ અર્થાત્ સર્વાધિક પ્રમાણવાળી એટલે કે અઢાર મુહૂર્તની રાત્રી થાય છે. અને જઘન્ય બારમુહૂર્તનો દિવસ થાય છે. આ રીતે પ્રથમ માસ થાય છે. આ પ્રથમ છ માસનું કથન છે. સૂત્રમાં પુલ્લિગ કથન આર્ષ હોવાથી કરેલ છે. આ ૧૮૩ એક્સો વ્યાશીમો અહોરાત્ર પહેલાં છ માસનો અનનો દિવસ હોય છે.
(से पविसमाणे) त्यादि सामथी २५०यत२ ममा प्रवेश ४२ते! सूर्य બીજા છ માસને પ્રાપ્ત થતે બીજા છ માસના પહેલા અહેરાત્રમાં સર્વબાહ્ય મંડળથી पछीना गीत ममा उपसभा प्रशने गति ४२ छे. (ता जया ण) तम या सूर्य સર્વબાહ્ય મંડળમાંથી બીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. ત્યારે એકસક્યિા બે ભાગ મુહુર્ત અધિક બાર મુહર્ત પ્રમાણવાળે દિવસ થાય છે. તે પછી તેનાથી પણ બીજા મંડળથી અત્યંતર મંડળમાં પ્રવેશ કરતો સૂર્ય બીજા છ માસના બીજા અહેરાત્રમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧