Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे ( 1) अत आगतं द्वावेकपष्टिभागी मुहूर्तस्य एकस्मिन्नहोरात्रे वृद्धौ हानौ वा प्राप्येते इति, तथा-तस्माद् द्वितीयान्मण्डलानिष्क्रामन् सूर्यो द्वितीये अहोरात्रे सर्वाभ्यन्तरं मण्डलमपेक्ष्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, ‘ता जया णं सूरिए' इत्यादि, तत्र यदा सर्वाभ्यन्तरं मण्डलमपेक्ष्य तस्मिन् तृतीये मण्डले उपसंक्रम्य चारं चरति, तदा तत्र चतुर्भिमुहूर्तस्यैकपष्टिभागैर्हीनोऽष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, तथा चतुर्भिर्मुहूर्तस्यकपष्टिभागैरधिका रात्रि द्वादशमुहत्तप्रमाणा भवति, एव मुकरीत्या 'खलु' निश्चितमेतेन अनन्तरोदितेनोपायेन प्रतिमण्डलं दिवसरात्रिविषयमुहकपष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रामन् मण्डलपरिभ्रमणगत्या शनैः शनै दक्षिणाभिमुखं गच्छन् सूर्यः 'तयाणंतराओ' इति तस्माद विवक्षितादनन्तरान्मण्डलात् 'तयाणंतरं' इति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् अल्प होने से भाग नहीं होगा अतः छेद्यछेदक राशी का त्रिक से अपर्वतना करने से उपर की राशि दो रूप एवं नीचे की राशि इकसठ रूप यथा ( a) इस प्रकार एक अहोरात्रि में वृद्धिहानी में एक मुहूर्त का एकसठिया दो भाग आता है तथा वह दूसरे मंडल से निष्क्रमण करता हुवा सूर्य दूसरे अहोरात्र में सर्वाभ्यंतरमंडल की अपेक्षा से तीसरे मंडल में निष्क्रमण करता हुवा गति करता है, (ता जया णं सूरिए) इत्यादि जब सर्वाभ्यतरमंडल की अपेक्षा से उस तीसरे मंडल में संक्रमण कर के गति करता है तब वहां चार मुहर्त के एकसठिया भाग से हीन अठारह मुहर्त प्रमाणवाला दिवस होता है तथा चार मुहूर्त के एकसठिया भाग अधिक बारह मुहूर्त की रात्री होती है, इस कथित नीति से (बल) निश्चित रूप से पीछे कथित उपाय से प्रतिमंडल में दिवस रात्रि संबंधी मुहूर्त का एकसठिया दो भाग हानि या वृद्धि रूप से निकलता हुवा मंडलपरिभ्रमण गति से धीरे धीरे दक्षिण दिशा की ओर गमन करता हुवा सूर्य (तयाणंतराओ) वह विवक्षित अनन्तर मंडल से નહીં તેથી છેaછેદક રાશીના બિકથી અપવર્તન કરવાથી ઉપરની રાશી છે અને નીચેની રાશી એકસઠ રૂપ થઈ જાય જેમ કે - ( ક) આ રીતે એક રાતદિવસમાં વધઘટ થવામાં એક સુહર્તાનો એકસઠીયા બે ભાગ આવે છે. તથા તે બીજા મંડળમાંથી નીકળતે સૂર્ય બીજા અહોરાત્રમાં સભ્યન્તર મંડળની અપેક્ષાએ ત્રીજામંડળમાં જવાની ગતિ કરે છે. (ता ज पाणं सूरिए) त्याहि न्या२ साल्यन्त२मानी अपेक्षाथी से श्रीक मम સંક્રમણ કરીને ગતિ કરે છે. ત્યારે ત્યાં ચાર મુહૂર્તના એકસઠીયા ભાગ હીન અઢારમુહૂર્ત પ્રમાણને દિવસ થાય છે. તથા ચાર મુહૂર્તાને એકસડિયા ભાગ વધારે બાર મુહૂર્તની રાત હોય છે. આ કહેલ રીતથી (gg) નિશ્ચય પૂર્વોક્ત કથિત પ્રકારથી પ્રત્યેક મંડળમાં દિવસ રાત સંબંધી મુહૂર્તન એકસઠિયા બે ભાગ ન્યૂનાધિક રૂપથી નીકળીને મંડળના પરિભ્રમણ ગતિથી ધીરે ધીરે દક્ષિણ દિશા તરફ ગમન કરતે સૂર્ય (तयाणंतराओ) से विवक्षित ५छीना मगथी (तयाणंतर) से विवक्षित ५छीन। ममा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧