Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे अहोरात्रे-'अभितराणंतर' सर्वाभ्यन्तरान्मण्डलादनन्तरं-द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, तदा सर्वाधिकोऽष्टादशमुहूत्तौ दिवसो द्वाभ्यां मुहर्तेकषष्टिभागाभ्यामूनो भवति, द्वाभ्यां च मुहूर्तेकपष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रि भवति सर्वाल्पिका रात्रिरित्यर्थः । कथमेतदवसीयते इति चेत् ? उच्यते-इहैकं मण्डल मेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, एककश्च सूर्य प्रत्यहोरात्रं मण्डलस्य त्रिशदधिकाऽष्टादशशतसङ्ख्यकान् (१८३०) भागान् परिकल्प्य एकैकं भागं दिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्यं हापयिता वर्द्धयिता वा भवति, चैको मण्डलगतस्त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुहकपष्टिभागाभ्यां गम्यते, तथा च तानि मण्डलानि त्रिंशदथिकान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण पूर्यते-गम्यते, अहोरात्रश्च त्रिंशन्मुहर्तप्रमाणः, ततः सूर्यद्वयापेक्षया पष्टिमुहर्ता लभ्यन्ते, ततस्तत्र त्रैराशिकगणितस्यावकाशो यथा-यदि पष्टया मुहूर्तेरष्टादशशतानि अहोरात्रि में (अभितराणंतरं) सर्वाभ्यन्तर मंडल से अनन्तरवां दूसरा मंडल में संक्रमण कर के गति करता है तब सब से बडा अठारह मुहूर्त का दिवस एकसठिया दो भाग न्यून दिवस होता है तथा एकमठिया दो मुहूर्त भाग अधिक बारह मुहूर्त को रात्री होती है, यह रात्रि सब से लघु होती है। यह किस प्रकार से होता है ? इसके प्रत्युत्तर रूप में कहा जाता है कि यहां पर एक अहोरात्र को दो सूर्यो द्वारा समाप्त किया जाता है, एक एक सूर्य प्रति अहोरात्र में १८३० मंडल के अठारहसो तीस संख्यावाले भागों की कल्पना करके एक एक दिवस क्षेत्र के अथवा रात्रि के यथायोग्य से कम करनेवाला या बढानेवाला होता है, वह एक मंडलगत १८३० अठारहसो तीस वाला भाग एकसठिया दो भाग वाले मुहूते से गमन करता है तथा वे मंडल १८३० अठारहसो तीस भागों को दो सूर्यों से अहोरात्र द्वारा गमन किया जाता है, अहोरात्रि तीस मुहूर्त प्रमाणवाली है अतः दो सूर्य की अपेक्षासे साठ मुहूर्त लभ्य होता है, उसका त्रैराशिक गणित इस प्रकार से है-जो साठ मुहूर्तों से महाशमा (अभितराणतरं) साल्यन्त२ भजनी ५छीना भामा सभा ४शन गति કરે છે, ત્યારે સૌથી મોટો અઢાર મુહુર્તનો દિવસ એકસઠીયા બે ભાગ ન્યૂન હોય છે. તથા એકસઠિયા બે મુહૂર્તાભાગ વધારે બાર મુહૂર્તની રાત્રિ હોય છે. આ રાત્રિ સૌથી નાની હોય છે. આ કેવી રીતે થાય છે? એના પ્રત્યુત્તર રૂપે કહેવામાં આવે છે કેઅહીંયાં એક મંડળ એક અહોરાત્રિથી બે સૂર્યો દ્વારા સમાપ્ત કરવામાં આવે છે. એક એક સૂર્ય પ્રત્યેક અહોરાત્રિમાં ૧૮૩૦ અઢારસેત્રીસ મંડળના અઢારસેત્રીસ ભાગોની કલ્પના કરીને એક દિવસ ક્ષેત્રના અથવા રાત્રિ ક્ષેત્રના યથાયોગ્ય રીતે કમ ઓછા કરવાવાળ અથવા વધારવાવાળા હોય છે, તે એક મંડળગત ૧૮૩૦ વાળે ભાગ એકસઠીયા એ ભાગ વાળા મુહૂર્તથી ગમન કરે છે, તથા એ મંડળ ૧૮૩૦ અઢારત્રીસ ભાગાને બે સૂર્યથી અહોરાત્ર દ્વારા ગમન કરાય છે. અહોરાત્રી ત્રીસ મુહુર્ત પ્રમાણવાળી છે. તેથી બે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧