Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ११ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् संक्रामन् एकैकस्मिन् मण्डले मुहूर्तस्य द्वी द्वौ एकपष्टिभागौ दिवसक्षेत्रस्य ‘णिवुटेमाणे २' निर्वेष्टयन् निर्वेष्टयन् हापयन् हापयन् रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागी अभिवर्द्धयन् अभिवर्द्धयन् ज्यशीत्यधिकशततमे अहोरात्रे प्रथमषण्मासपर्यवसानभूते काले सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, । 'ता जया णं' इति ततो यदा तस्मिन् काले अहोरात्ररूपे सर्वाभ्यन्तरामण्डलात् मण्डलपरिभ्रमणगत्या शनैः शनैः निष्क्रम्य सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा सर्वाभ्यन्तरमण्डलम्, 'पणिधाय' प्रणिधाय-मर्यादीकृत्य द्वितीयान्मण्डलादारभ्येत्यर्थः, 'एगेणं तेसीएणं' इत्यादि, एकेन ज्यशीत्यधिकेन रात्रिन्दिवशतेन 'तिण्णि छावढे एगट्ठिभागमुहत्तसए' त्रीणि षट्पष्टानि-पटवष्यधिकानि मुहूर्त्तकपष्टि भागशतानि दिवसक्षेत्रस्य निर्वेष्टय-हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुह तैकपष्टिभागशतानि षट्पष्टयधिकानि अभिवद्धय चारं चरति, तदा खलु उत्तभकाष्ठा प्राप्तापरमप्रकर्षप्राप्ता-उत्कर्पिका-उत्कृष्टा-सर्वाधिकप्रमाणा अष्टादशमुहर्ता-अष्टादशमुहूर्तप्रमाणा (तयाणंतरं) उस विवक्षित अनन्तर मंडल में संक्रमण करता हुवा एक एक मंडल में मुहूर्त का दो दो इकसठिया भाग दिवस क्षेत्र का (णिबुड्डेमाणे२) कम करता हुवा तथा रात्रि क्षेत्र का प्रतिमंडल में मुहर्त का दो दो एकसठिया भाग बढातार एकसौतिरासिवें अहोरात्र में अथवा पहला छमासावसान रूप काल में सर्वबाह्यमंडल में उपसंक्रमण कर के गति करता है । (ता जया णं) पश्चात् जब अहोरात्र रूप उस काल में सर्वाभ्यन्तर मंडल से मंडलपरिभ्रमण गति से धीरे धीरे निकल कर सर्वबाह्यमंडल को प्राप्त कर गति करता है तब सर्वाभ्यन्तर मंडल को (पणिधाय) मर्यादा कर के अर्थात् दसरे मंडल से आरम्भ कर के (एगेणं तेसीएण) इत्यादि एकसौतिरासी रात्रि दिवस से (तिन्नि छावढे एगडिगमुहत्तसए) मुहर्त का एकसो छियासठ भाग रूप दिवस क्षेत्र को कम करके रात्रि क्षेत्र का वहीतीन मुहूर्त का एकसौ इकसठवां भाग एकसो छियासठ अधिक की वृद्धि करता गति करता है तब उत्तमकाष्ठा प्राप्त સંક્રમણ કરીને એક એક મંડળમાં મુહૂર્તના બે બે એકસડિયા ભાગ દિવસ ક્ષેત્રને (णिवुडढेमाणे २) सोछ। रीने तथा रात्रिशना प्रतिमा म यता यता से सोयाशीमा અહેરાત્રિમાં અથવા પહેલા છ માસની સમાપ્તિરૂપ કાળમાં સર્વ બાહ્યમંડળમાં ઉપસિંક્રમણ કરીને ગતિ કરે છે.
(ता जया णं) पश्चात् न्यारे मारा३३५ मे मा सर्वाभ्यन्त२ भजयी भ3 પરિભ્રમણગતિથી ધીરે ધીરે નીકળીને સર્વબાહ્ય મંડળમાં જઈને ગતિ કરે છે. ત્યારે सत्यिन्त२ भने (पणिधाय) भर्याही प्रशन अर्थात मी माथी मारम शन (एगेणं तेसीएणं) इत्याहि मेसोयाशी तहसथी (तिन्नि छावटे एगद्विगमुहुत्तसए) मुडूत ना એકસે છાસઠ ભાગ રૂ૫ દિવસ ક્ષેત્રને કરીને રાત્રિક્ષેત્રના એજ ત્રણ મુહૂર્તના એકસો એક સઠ ભાગ એક છયાસઠ અધિકની વૃદ્ધિ કરીને ગતિ કરે છે ત્યારે પરમપ્રકર્ષ પ્રાપ્ત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧