Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ११ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया णं' इति ततो यदा खलु सूयः सर्वबाह्यान्मण्डलात् तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा अष्टादशमुहर्ता रात्रि श्चतुभिरेकपष्टिभाग रूना भवति, चतुर्भिमुहर्तकपष्टिभागैरधिको द्वादशमुहर्तप्रमाणो दिवसो भवति । 'एवं खलु एएणं' इत्यादि, एवं खलु एतेनोपायेन प्रविशन् सूर्यस्तस्मादनन्तरा। दिति । एवम्-उक्तनीत्या खलु एतेन-अनन्तरप्रतिपादितेनोपायेन प्रतिमण्डलं रात्रिदिवसविषयमुहूर्तेकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन्-मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् 'तयाणंतराओ' ति, तस्माद्विवक्षितात् मण्डलात् 'तयाणंतरं' इति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् संक्रामन् एकैक स्मिन् मण्डले मुहर्तस्य द्वौ द्वौ एकपष्टिभागौ रजनिक्षेत्रस्य निर्वेष्टयन् निर्वेष्टयन् दिवसक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकपष्टिभागी अभिवर्तयन् अभिवर्तयन् व्यशीत्यधिकशततमे अहोरात्रे द्वितीयषण्मासपर्यवसानमंडल से पहले के तीसरे मंडल में उपसंक्रमण करता हुवा गति करता है, (ता जया णं) तत्पश्चात् जब सूर्य सर्वबाह्यमंडल से तीसरे मंडल में संक्रमण कर के गति करता है तब अठारह मुहूर्त को रात्री इकसठिया चार भाग न्यून होती है तथा इकसठिया चार मुहूर्त भाग अधिक बारह मुहूर्त प्रमाणवाला दिवस होता है । (एवं खलु एएणं) इत्यादि उक्त रीत से यह पूर्वोक्त प्रतिपादित उपायसे प्रतिमंडल में दिवसरात्रि संबंधी मुहूर्त का इकसठिया दो भाग अर्थात् न्यूनाधिक रूप से प्रवेश कर के मंडल के परिभ्रमण गति से धोरे धीरे उत्तर दिशा की ओर जाता हवा (तयाणंतराओत्ति) उस विवक्षित मंडल से (तयाणंतरं) उस विवक्षित दूसरे मंडल में गमन करता करता एक एक मंडल में मुहूर्त के दो दो इकसठिया भाग बढता बढता एकसौ तिरासी वे अहोरात्र में जो की दूसरे छह मास के अन्तिमवर्ति है उस काल में (सव्व तरंत्ति) सर्वाभ्यन्तरमंडल में संक्रमण कर के गति करता है। (बाहिरं तच्चंति) साह भगथी पडसाना त्रीत भीमा ५स भए ४शन गत २ छ. (ता जया गं) तत्पश्चात् न्यारे सूर्य सपा माथी श्री ममा भए ४शन ગતિ કરે છે. ત્યારે અઢાર મુહૂર્તની શત એકસડિયા ચાર ભાગ ન્યૂન હોય છે, તથા એકસઠિયા ચાર મુહૂર્તી ભાગ વધારે બાર મુહૂર્ત પ્રમાણને દિવસ હોય છે.
(एवं खलुं एएणं) त्यादि से शते स पूरित प्रतिपाहन रेस उपायथी ४२४ મંડળમાં દિવસ રાત સંબંધી મુહૂર્તના એકસઠિયા બે ભાગ અર્થાત્ જૂનાધિક રૂપે પ્રવેશ शने भनी परिभ्रम तिथी धीरे धीरे उत्तर दिशा त२६ rai rdi (तयाणंतराओत्ति) ये विवक्षित मगथी (तयाणंतरं) ये विवक्षित wilon मम मन ४२di ४२di એક એક મંડળમાં મુહૂર્તના બળે એકસડિયા ભાગ વધતા વધતા એકસો ચાશીમાં अडाराम २ मीत छ भासन । हिवस छ. को (सव्वभरत्ति) सा. ભ્યન્તર મંડળમાં સંક્રમણ કરીને ગતિ કરે છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧