Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"
भगवती सूत्रे इमे नारकाः किं कृतयुग्मराशिरूपाः ज्योजराशिरूपाः द्वापरयुग्मराशिरूपाः कल्योजराशिरूपाः ? इति प्रश्नः, भगवानाह - 'गोयमा !' इत्यादि । 'गोयमा !" हे गौतम | 'जनपदे कडजुम्मा' जघन्यपदे कृतयुग्माः अश्यन्तस्तोकत्वेन कृतयुग्म संज्ञिता नारका जघन्यपदे भवन्ति इत्यर्थः । ' उक्कोसपदे तेयोगा' उत्कृष्टपदे ज्योजाः, सर्वोत्कृष्टतायाम् ब्योजसंज्ञिता भवन्ति नारका इत्यर्थः, 'अजन्तुको सपदे सिय कडजुम्मा जाव सिय कलिओगा' अजघन्योत्कृष्टपदे स्यात् कृतयुग्माः, यावत् स्यात् कल्योजाः मध्यमपदे चतुर्विधा अपि नारका भवन्ति, अत्र यावत्पदेन स्यात् कृतयुग्माः स्यात् ज्योजाः स्यात् द्वापरयुग्मा एतेषां ग्रहणं भवति तथा चाजघन्योत्कटात्मक मध्यमपदे स्यात् कृतयुग्मराशिरूपाः स्यात् त्र्योजः संज्ञिताः स्यात् द्वापरयुग्मसंज्ञिताः स्यात् कल्पोजराशिरूपा भवन्तीतिभावः, एतच्च सर्वं वचन जरूप हैं ? अर्थात् इनका प्रमाण क्या कृतयुग्मराशिरूप हैं ? या ज्योज राशिरूप हैं या द्वापराशिरूप हैं या कल्येोजराशिरूप हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा' हे गौतम! 'जनपदे० में नैरयिक कृतयुग्म रूप हैं क्योंकि नारकियों का जघन्य प्रमाण अत्यन्तस्तोक कहा गया है इसलिये ये कृतयुग्म राशिवाले कहे गये हैं । 'उक्कोसपए तेयोगा' तथा सर्वोकृष्टता में ये योजराशिवाले हैं । 'अजहन्नुक्कोसपदे० ' तथा अजघन्योत्कृष्ट पदरूप मध्यमपद में नारक चारों प्रकार के होते हैं । कृतयुग्मराशिरूप भी होते हैं श्योजराशिरूप भी होते हैं द्वापरराशिरूप भी होते हैं और कल्पोजराशिरूप भी होते हैं। यहां यावत्पद से स्यात् कृतयुग्माः यावत् योजाः स्थात् द्वापरयुग्मा:' इन पदों का ग्रहण
दावरजुम्मा कलियोगा" शु मृतयुग्भ३५ छे ? के यो ३५ छे ? દ્વાપરયુગ્મ છે? કે કલ્યેાજરૂપ છે ? અર્થાત્ તેઓનું પ્રમાણુ કૃતયુગ્મ રાશિરૂપ છે ? કે દ્વાપરરાશિ રૂપ છે? અથવા કલ્લેાજરાશિ રૂપ છે ? खाना उत्तरमां अलु डे छे - " गोयमा !” हे गौतम ? ' जहन्नपदे० " ०४धन्य પદ્યમાં નૈરિયક કૃતયુગ્મરૂપ છે. કેમ કે-નારિયે નું જધન્ય પ્રમાણ અત્યંત સ્તાક धुं छे. तेथी ते द्रुतयुग्भ राशिवाला ह्या छे. “उक्कोसपदे तेयोगा" तथा सर्वोत्कृष्टपणाभां श्योक्रा शिवाजा छे. "अजहन्नुकोपदे" मन्धन्योत्कृष्ट३५ મધ્યમપદમાં ચારે પ્રકારના નારક થાય છે. કૃતયુગ્મરાશિ રૂપે પણ થાય છે. યેાજ રાશિ રૂપે પશુ થાય છે. દ્વાપર રાશિ રૂપે પણ થાય છે અને કયેાજ राशि ३चे पशु होय छे. अहि यावत्यथी " स्यात् कृतयुग्माः यावत् त्र्योजाः स्यात् द्वापरयुग्माः " भी यही श्र हराया हे. मा अघणु उथन वथननी
શ્રી ભગવતી સૂત્ર : ૧૩