Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसूत्रे एवं बुच्चा जाव कलिओए' तत् तेनार्थेन गौतम ! एवमुच्यते यावत् कल्योज इति अत्र यावत् पदेन कृतयुग्मव्योजद्वापरयुग्मानां संग्रहो भवति हे गौतम ! राशिविशेषाणां कृतयुग्मादिनामकरणे अयमेव हेतु वर्तते पारिभाषिकानि एतानि नामानि भवन्ति शास्त्रे एवमेव प्रतिपादनात् इति ।।मू०२॥ ___ अनन्तरं पूर्वसूत्रे कृतयुग्मादिराशयो निरूपिताः अथ तैरेव राशिभिर्नारका. दोन निरूपयन्नाह-'नेरइया णं भंते !' इत्यादि।
मूलम्-नेरइया णं भंते! कि कडजुम्मा तेओगा दावरजुम्मा कलिओगा गोयमा! जहन्नपदे कडजुम्मा उक्कोसपए तेयोगा अजहन्नुकोसपदे सिय कडजुम्माजाव सिय कलिओगा एवं जाव थणियकुमारा। वणस्सइकाइया णं भंते पुच्छा गोयमा ! जहन्नपदे अपदा उक्कोसपदे य अपदा अजहन्नुकोसपदे सिय कडजुम्मा जाव सिय कलिओगा। बेइंदिया णं भंते पुच्छा गोयमा! जहन्नपदे कडजुम्मा उक्कोसपदे दावरजुम्मा अजहन्नमणुको. सपदे सिय कडजुम्मा जाव सिय कलिओगा। एवं जाव चउरिदिया। सेसा एगिदिया जहा बेंदिया पंचिंदिया तिरिक्खजोणिया जाव वेमाणिया जहा नेरइया । सिद्धा जहा वणस्सइकाइया। इत्थीओ णं भंते! किं कडजुम्मा तेयोगा दावरजुम्मा कलिआगागोयमा! जहन्नपदे कडजुम्माओ उकोसपदे कडजुम्माओ जैसे १३, १७ आदि इसी कारण हे गौतम ! मैने ऐसा कहा है कि कल्योजपर्यन्त चार राशियां कही गई हैं । अर्थात् कृतयुग्म आदि नाम करने में यही हेतु है । ये सब नाम पारिभाषिक नाम हैं। क्योंकि शास्त्र में ऐसा ही प्रतिपादन किया है। सू० २॥ વિગેરે સંખ્યા આ કારણથી હે ગૌતમ! મેં એવું કહ્યું છે કે—કજ સુધી ચાર રાશિ કહે છે. અર્થાત્ કૃતયુગ્મ. વિગેરે નામ કહેવામાં આજ કારણ છે. આ તમામ નામો પારિભાષિક નામો છે. કેમ કે શાસ્ત્રમાં આ રીતે જ તેનું પ્રતિપાદન રવામાં આવ્યું છે. સૂત્ર રા
શ્રી ભગવતી સૂત્ર : ૧૩