Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६
भगवती सूत्रे
मुच जात्र कलियोगे' तत् केनार्थेन भदन्त । एवमुच्यते यावत् करयोजः, अग्र यावदेन 'कडजुम्मे तेओगे दावरजुम्मे' इति त्रयाणां ग्रहणं भवतीति हे भदन्त ! एतेषां कृतयुग्मादिनाम कथमभूत् कश्च तेषामर्थ इति प्रश्नः । भगवानाह - कृतयुम्मा दिपदानामन्वर्थमाविष्कुर्व नाह- 'गोयमा !' इत्यादि । 'गोयमा !' हे गौतम! जे णं रासी चकर्ण यः खलु राशिः चतुष्केण 'अवहारेणं' अग्रहारेण अल्पता करणेनेत्यर्थः ' अवीरमाणे' अपहियमाणः 'चउपज्जवसिए' चतुः पर्यवसितो भवेत् यादृशसंख्याविशेषे चतुः संख्यया विभाजने कृते सति चत्वार एवावशिष्टा भवेयुः तस्य कृतयुग्ममिति नाम भवति यस्मात् राशि विशेषात् चतुर्णां चतुर्णामपहारे कन्चवार एवं अवशिष्टाः भवेयुर्यथा षोडसद्वात्रिंशदिरादि एतस्यैव कृतअब गौतम प्रभु से ऐसा पूछते हैं- 'से केणद्वेग भंते । एवमुच्चइ जाब कलिओगे' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि यावत् कल्पोज पर्यन्त चार राशियां कही गई हैं ? यहाँ पर यावत् शब्द से 'जुम्मे तेयोगे दावरजुम्मे' इन पदों का संग्रह हुआ है पूछने का तात्पर्य ऐसा है कि कृतयुग्मादि ऐसा नाम कैसे क्यों हुआ इनका अर्थ क्या है ? इसके उत्तर में प्रभु कहते हैं- हे गौतम ! इन कृतयुग्मादिपदों का अन्वर्थ नाम इस प्रकार से है । 'जे 'ण रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपजबसिए' जो राशि चार संख्या से चार से भाजित होकर चार बचे ऐसी होती है वह कृतयुग्म है अर्थात् जिस राशिविशेष में से चार २ कम करते २ अन्त में चार ही बचें उसका नाम कृतयुग्म है । जैसे १६, ३२ इत्यादि संख्या । इन संख्याओं में
हवे गौतम स्वामी प्रभुने खेवु छे छे - “ से केणटुणं भंते ! एवnees जाव कलिओजे" हे भगवन् आप मेवु' शा अरथी उडे | ચાવતુ કલ્યાજ સુધી ચાર રાશીયેા કહેવામાં આવી હૈ ? અહિયાં યાવપદથી " कडजुम्मे तेयोगे दावरजुम्मे" मा यो श्रणु हराया छे पूछवानो हेतु यो છે કે-કૃતયુગ્મ વિગેરે એ પ્રમાણે નામ કેવી રીતે અને કેમ થયા ? અને તેના અં શું છે? તેના ઉત્તરમાં પ્રભુ કહે છે કે-હે ગૌતમ! આ કૃત युग्भ तिगेरे यही या रीते अन्वर्थ थाय छे. “ जेणं रासी चउक्करणं अवहारे णं अवीरमाणे चउपज्जवचिए" मे राशी थारनी सध्याथी - यारथी श्रोछा रतां ચાર ખેંચે છે તે યુગ્મ મૃતયુગ્મ કહેવાય છે. અર્થાત્ જે રાશી.વિશેષમાં ચાર ચાર ઓછા કરતાં કરતાં છેવટે ચાર જ અચે તેનું નામ કુતયુગ્મ છે. જેમ કે-૧૬-૩૨ વિગેરે સખ્યા આ સંખ્યાઓમાંથી ચાર ચાર કમ કરતાં
શ્રી ભગવતી સૂત્ર : ૧૩