Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०२ कषायस्वरूपनिरूपणम् १७ युग्म नाम इतिभावः । “से तं कडजुम्मे' तदेतत् कृतयुग्ममिति । 'जे णं रासी चउक्कएणं अबहारेणं अबहीरमाणे तिपज्जवसिए सेतं तेयोए ? यः खलु राशिः चतुष्केण अपहारेण अपहियमाणस्त्रिार्यवसितो भवेत् तदेतत् न्यौज इति, यस्मात् राशिसमुदायविशेषाद चतुर्णा चतुर्गामपहारे कृते सति अन्ते तिस्र एव संख्या अपशिष्टा भवेयुः तस्मात् तस्य व्यौज इति नाम यथा पञ्चदशत्रयोविंशतिरित्यादि । 'जे णं रासी चउक्कएणं अवहारेणं अबहीरमाणे' यः खलु राशिः चतुष्केण चतुः संख्यया अपहारेण विभाजनेन अपहियमाणः-विभागीक्रियमाणः सन् 'दुपज्ज चसिए' द्विपर्यवसितः द्वाभ्यामेवाऽवशिष्टो भवेत् यथा षट्, दशेत्यादि । 'से तं दावरजुम्मे तदेतत् द्वापरयुम्मम् इति नाम्ना अपदिश्यते । 'जे णं रासी चउक्क एणं अप्रहारेणं अवहोरमाणे एगज्जवसिए से तं कलिओए' यः खलु राशिः समुदायः चतुष्केण अपहारेण अपहिरमाणः एकपर्यवसितः तस्मात् स कल्योज: यत्र राशौ चतुःसंख्यया विभागे कृते सति अन्ते एकोऽवशिष्टो भवेत् स राशिः कल्योजशब्देन उपपदिश्यते यथा त्रयोदशसप्तदशेत्यादि । 'से तेणटेणं गोयमा! से चार २ कम करने पर अन्त में चार ही बचते हैं। 'जे णं गसी चउ.
कएणं अवहारेणं अवहीरमाणे तिपजवसिए सेत्तं तेयोए ' जिस राशि में से चार २ घटाते अन्त में ३ बचते हैं वह राशि योज है। जैसे १५, २३ आदि संख्याएँ। इन संख्याओं में से ४-४ कम करने पर अन्त में ३ बचते है । 'जे णं रासी च उक्कएणं अवहारेणं अवहीरमाणे दुपज. वसिए सेत्तं दावरजुम्मे जिस राशिमें से चार २ कम करने पर अन्त में दो बचते हैं वह राशि द्वापरयुग्म राशि हैं। जैसे ६, १० इत्यादि संख्या। तथा 'जे ण रासी च उक्कएणं अवहारेणं अवहीरमाणं एगपज्जवसिए से णं कलिओए' जिस राशि में से चार २ कम करने पर अन्त में एक बचता है वह राशि कल्योज शब्द से व्यवहृत होती है। छवट यार ४ सये छ. तथा “जे गं रासी चउक्कएणं अवहारे णं अवहीरमाणे निपज्जवसिए से तं तेओए" २ राशीमाथी या२ यार मेछ। २di छेक्ट ૩ ત્રણ બચે તે રાશિઓ જ કહેવાય છે. જેમ કે-૧૫-૨૨ વિગેરે સંખ્યાઓ सा संभ्यासमांथी या२ या२ माछ! ४२di मतमात्रय भये छ. "जेणं रासी च उक्कएण अवहारेणं अवहीरमाणे दुपज्जवसीए से तं दावरजुम्मे" रे રાશીમાંથી ચારચાર ઓછા કરતાં છેવટે બે બચે તે રાશિ દ્વાપર યુગ્મરાશિ उपाय छे. २म --१-१० विगेरे सध्या तथा "जे गं रासी चउक्क एणं अवहारेणं अवहीरमाण एगपज्जवसीए से णं कलि ओर" २ शशिमाथी यार यार ઓછા કરતાં છેવટે એક બચે તે રાશી કત્યે જ કહેવાય છે, જેમ ૧૩-૧૭
भ०३
શ્રી ભગવતી સૂત્ર: ૧૩