________________
[१४२] ते वय ठियावाणु (त्यान्य मान) पाथी तेमा उत२-.
नहि. . वे महान्यां नामनी वसतिनु वन रे छे.
इह खलु पाईणं वा ४ संतेगइआ सड़ा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेझ्याइं भवंति, तं०-आएसणाणि वा जाव गिहाणि वा, जे भयंतारोतहप्पगाराइं आएसणाणि वा जाव गिहाणि चा उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमांउसो! महावजकिरियावि भवइ ६॥ (सू० ८३)
આ બધું સુગમ છે, કે શ્રાવકે શ્રમણમાહણ વણીમગ માટે મકાન બંધાવ્યું હોય, તેમાં જે સાધુઓ સ્થાન કરે, તે મહાવર્ય નામની વસતિ થાય છે, માટે આ વિશુદ્ધ કેટી અકલ છે, તેમાં ઉતરવું નહિ, ૬ છે
वे साप भनिधान (नामना) सति छ. । इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहि तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमगे पगणिय २ समुद्दिस्स तत्थ २ आगाराइं चेइयाई भवंति तं०-आएसणाणि वा जाव भवणगिहाणि वा, ने भयंतारो तहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो! सावजकिरिया यावि भवइ ७ ॥ (सू०८४)