Book Title: Acharanga Sutra Part 05
Author(s): Manekmuni
Publisher: Mohanlal Jain Shwetambar Gyanbhandar

View full book text
Previous | Next

Page 328
________________ [302] अईव २ परिवड्डइ, तओं णं समणस्स भगवओ महावीरस्स अम्मापियरो एयम जाणित्ता निव्वत्तदसाहंसि वुक्कंतंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविंति २ त्ता मित्तनाइसयण संबंधिवग्गं उवनिमंतंति मित्त उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छंडगपंडरगाईण विच्छति विग्गोविति विस्साणिति दायारेसु दाणं पजभाइति विच्छडित्ता विग्गो० विसाणिता दाया० पज्जभाइचा मिचनाइ० भुंजाविति मि० भुंजाविधा मिच० वग्गेण इममेयारूवं नामधिजं कारविंति - जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिसि गम्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं० संखसिलप्पवालेणं अतीव २ परिवइ ता होउ णं कुमारे वद्धमाणे, तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं० - खीरधाईए १ मज्जणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधा० ५ अंकाओ अंक साहरिजमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयपायवे अहाणुपुव्वीप संबडूइ, तओ णं समणे भगवं० विन्नायपरिणय ( मित्ते ) विणियतबालभावे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सहफरिस - रसरूवगंधाडं परियारेमाणे एवं च णं विहरइ || (सू० १७६) શ્રમણ ભગવાન મહાવીર આ અવસપણીના ચેાથા આરાને છેડે પંચાતેર વરસને સાડાઆઠ મહિના બાકી રહે છે, તે ગ્રીષ્મરૂતુના ચેાથે મહિને માડમે પખવાડીએ અષાડ

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371