________________
[302]
अईव २ परिवड्डइ, तओं णं समणस्स भगवओ महावीरस्स अम्मापियरो एयम जाणित्ता निव्वत्तदसाहंसि वुक्कंतंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविंति २ त्ता मित्तनाइसयण संबंधिवग्गं उवनिमंतंति मित्त उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छंडगपंडरगाईण विच्छति विग्गोविति विस्साणिति दायारेसु दाणं पजभाइति विच्छडित्ता विग्गो० विसाणिता दाया० पज्जभाइचा मिचनाइ० भुंजाविति मि० भुंजाविधा मिच० वग्गेण इममेयारूवं नामधिजं कारविंति - जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिसि गम्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं० संखसिलप्पवालेणं अतीव २ परिवइ ता होउ णं कुमारे वद्धमाणे, तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं० - खीरधाईए १ मज्जणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधा० ५ अंकाओ अंक साहरिजमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयपायवे अहाणुपुव्वीप संबडूइ, तओ णं समणे भगवं० विन्नायपरिणय ( मित्ते ) विणियतबालभावे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सहफरिस - रसरूवगंधाडं परियारेमाणे एवं च णं विहरइ || (सू० १७६)
શ્રમણ ભગવાન મહાવીર આ અવસપણીના ચેાથા આરાને છેડે પંચાતેર વરસને સાડાઆઠ મહિના બાકી રહે છે, તે ગ્રીષ્મરૂતુના ચેાથે મહિને માડમે પખવાડીએ અષાડ