________________
[ २३४ ] હોય તે જિનકલ્પી બહાર ન જાય અને સ્થવિર કલ્પી જોઈએ તેટલાંજ વસ્ત્ર બહાર લઈ જાય, (આ સૂત્ર જિનકપી આ શ્રયી છે, તેમ વસ્ત્રધારીનું વિશેષણ હોવાથી વિરકલ્પીને પણ લાગુ પડે, તે તેમાં વિરૂદ્ધ નથી, પિંઠેષણમાં. ઉપધિને લેઈ જવાનું કહ્યું. આ સૂત્રમાં વસ્ત્રોને આશ્રયી કહ્યું છે.)
હવે વાપરવા લીધેલું વસ્ત્ર બગડતાં શું કરવું તે કહે છે.
से एगइओ मुहुत्तगं २ पाडिहारिय वत्थं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विप्पवसिय २ उवागच्छिन्ना, नो तह वत्थं अप्पणो गिहिजा नो अन्नमनस्स दिजा, नो पामिञ्च कुज्जा, नो वत्थेण वत्थपरिणाम करिजा, नो परं उवसंकमित्ता एवं वइजा-आउ० समणा! अभिकखसि वत्थं धारित्तए वा परिहरित्तए वा ?, थिरं वा संतं नो पलिच्छिदिय २ परहविजा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चेव निसिरिजा नो णं साइजिजा ॥ से एगइओ एयप्पगारं निग्घोस सुच्चा नि० जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा० ५ विप्पवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगं पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा ॥ ( सू० १५०)