________________
हिन्दी
14. मैं भोजन करता हूँ । 15. तुम दोनों पीते हो ।
16.
क्र.
तुम नमस्कार
करते हो ।
19. | मैं त्याग करता हूँ ।
20. वह देखता है ।
17. तू सिलाई करता है । तुं सिव्वसि ।
18. हम दो हैं ।
अम्हे वे अस्थि ।
हं चयामि ।
सो देक्खइ |
तुं स ।
ते सलहेइरे ।
21. तू है ।
22. वे प्रशंसा करते हैं ।
23. | तुम भटकते हो । गुस्सा करते हैं ।
24. वे 25. | वे निन्दा करते हैं 26. | तुम समझते हो ।
।
27. तुम दो विघ्न करते हो ।
संस्कृत
हं जेमामि ।
अहं भुजे ।
तुब्भे दोणि पिज्जेइत्था । युवां द्वौ पिबथः ।
तु
वह ।
यूयं नमथ |
28. तुम दोनों हो ।
29. | वह चुपड़ता है । 30. | हम भोजन करते हैं 31. तुम बाँधते हो । 32. | तुम क्षीण होते हो । 33. वे दो काँपते हैं । 34. तू दुःख देता है ।
प्राकृत
भमित्था ।
ते रूसन्ति ।
ते निन्दन्ति ।
तुब्भे बुज्झह । तुम्हे दोणि बाहेह |
तुभे वेणि अत्थि ।
सो चोप्पडेइ | । अम्हे जेमेमो ।
तुम्हे बंधइत्था ।
तुं निज्झरसि । तुम्हे वे कंपित्था
तुं बाहसे |
११
त्वं सीव्यसि ।
आवां द्वौ स्वः ।
अहं त्यजामि
पश्यति ।
त्वमसि ।
ते श्लाघन्ते ।
यूयं भ्राम्यथ । रुष्यन्ति ।
ते निन्दन्ते ।
यूयं बुध्यथ ।
युवां द्वौ बाधेथे ।
युवां द्वौ स्थः । सम्रक्ष्यति ।
वयं भुञ्ज्महे । यूयं बध्नीथ |
त्वं क्षयसि ।
तौ द्वौ कम्पे |
त्वं बाधसे ।