________________
10. हि. सुख और दुःख इस संसारचक्र में जीव ने अनंतबार भुगता है,
उसमें आश्चर्य क्या ? प्रा. सुहं दुहं च एयम्मि संसारचक्कंमि अणंतखुत्तो जीवो अणुहवीअ,
तम्मि किं अच्छेरं ? | सं. सुखं दुःखं चैतस्मिन् संसारचक्रेऽनन्तकृत्वो जीवोऽन्वभवत् , तस्मिन्
किमाश्चर्यम् ? | हि. तूने पाप से बचाया, इसलिए तेरे जैसा दूसरा कौन उत्तम होगा ? | प्रा. तुं पावत्तो रक्खीअ , तत्तो तुम्हारिसो अन्नो को उत्तमो होइ ? |
सं. त्वं पापादरक्षः, ततस्त्वादृशोऽन्यः क उत्तमो भवति ? | 12. हि. रावण ने नीति का उल्लंघन किया, इस कारण वह मरण को प्राप्त
हुआ । प्रा. रावणो नयं अइक्कमीअ, तत्तो सो मच्चुं पावीअ ।
सं. रावणो नयमत्यक्राम्यत्, ततः स मृत्युं प्राप्नोत् । 13. हि. पण्डित मृत्यु से नहीं डरे ।
प्रा. पंडिआ मच्चुत्तो न बीहीअ ।
सं. पण्डिताः मृत्योर्नाऽबिभयुः । 14. हि. शिष्यों ने गुरु के पास ज्ञान ग्रहण किया ।
प्रा. सीसा गुरुत्तो नाणं गिण्हीअ ।
सं. शिष्याः गुरोर्ज्ञानमगृह्णन् । 15. हि. भव्य जीवों ने तीर्थंकर की पूजा से नित्य सुख प्राप्त किया ।
प्रा. बहवो भव्वा जीवा तित्थयरस्स अच्चणेण सासयं सह लहीअ ।
सं. बहवो भव्या जीवास्तीर्थकरस्याऽर्चनेन शाश्वतं सुखमलभत । 16. हि. तुम दोनों प्रभात में कहाँ रहे ?
प्रा. तुम्हे वे पच्चूसे कहिं वसीअ ? |
सं. युवां द्वौ प्रत्यूषे कुत्राऽवसतम् ? | 17. हि. हमने प्रभु महावीर के पास धर्म प्राप्त किया ।
प्रा. अम्हे पहुत्तो महावीरत्तो धम्मं पावीअ |
सं. वयं प्रभोर्महावीराद् धर्मं प्राप्नुम । 18. हि. यहाँ धर्म ही धन और सुख का कारण है।
प्रा. एत्थ धम्मोच्चिअ धणस्स सुहस्स य कारणं अत्थि । सं. अत्र धर्म एव धनस्य सुखस्य च कारणमस्ति ।
५६