________________
10. हि. करने योग्य कार्य में प्रमाद नहीं करना चाहिए । प्रा. कायव्वे कज्जे न पमज्जेज्ज । सं. कर्तव्ये कार्ये न प्रमाद्येत ।
11. हि. साधुओं को दिन में ही विहार करना चाहिए । प्रा. साहवो दिणम्मि चेव विहरेन्तु । सं. साधवो दिने चैव विहरेयुः ।
सुन
12. हि. तू मिथ्या (झूठा) कोप न कर, हित को प्रा. तुं मिच्छा कोवं मा करसु, हियं च सुणसु । सं. त्वं मिथ्या कोपं मा कुरु, हितं च श्रृणु ।
प्रा.
13. हि. तुम पंडित हो इसलिए तत्त्व का विचार करो । तु पंडिआ अस्थि, तत्तो तत्ताइं चिन्तेह | सं. यूयं पण्डिताः स्थ, ततस्तत्त्वानि चिन्तयत । 14. हि. लोभ को संतोष द्वारा छोड़ ।
प्रा. लोहं संतोसेण मुंचहि ।
सं. लोभं संतोषेण मुञ्च ।
15. हि. सभी तीर्थों में शत्रुंजय तीर्थ उत्तम है अतः तू वहाँ जा, और पापों का क्षय कर ।
/
प्रा. सव्वेसुं तित्थेसुं सत्तुंजयं तित्थं उत्तिमं अत्थि, तत्तो तुं तहिं गच्छसु, कल्लाणं कुणसु, पावाइं च निज्जरसु ।
कल्याण कर
सं. सर्वेषु तीर्थेषु शत्रुञ्जयं तीर्थमुत्तममस्ति, ततस्त्वं तत्र गच्छ, कल्याणं कुरु, पापानि च निर्घृणीहि ।
,
16. हि. संतोष में जैसा सुख है, वैसा सुख अन्य में नहीं है अतः संतोष धारण करना चाहिए ।
तत्तो
प्रा. संतोसंमि जारिसं सुहं अत्थि, तारिसं सुहं अन्नंमि नत्थि, संतो धज्ज |
सं. सन्तोषे यादृशं सुखमस्ति तादृशं सुखमन्यस्मिन् नाऽस्ति ततः सन्तोषं धारयेत ।
६३
17. हि. जीव वृद्धावस्था में धर्म करने हेतु समर्थ नहीं बनता है । प्रा. जीवो वुढत्तणंमि धम्मस्स करणाय समत्थो न होइ । सं. जीवो वृद्धत्वे धर्मस्य करणाय समर्थो न भवति ।