________________
सं. अयं पण्डितोऽस्य व्याकरणस्याऽष्टावध्यायान् व्यदधात्, प्रत्यध्यायं
च चत्वार: चत्वार : पादाः सन्ति, अहं तस्य सप्ताऽध्यायान्,
अष्टमस्य चाऽध्यायस्य द्वौ पादावभणम् । 15. हि. उस यक्ष के दो मुख हैं और चार हाथ है, उसमें एक हाथ में शंख
है, दूसरे हाथ में गदा है, तीसरे हाथ में चक्र है और चौथे हाथ में
बाण है। प्रा. तस्स जक्खस्स दोण्णि मुहाइं, चत्तारि य हत्था संति, तेसुं एगम्मि
हत्थम्मि संखो अत्थि, बिईये हत्थे गया अत्थि, तईये हत्थे चक्कं,
चउत्थे य हत्थे सरो अस्थि । सं. तस्य यक्षस्य द्वे मुखे, चत्वारश्च हस्ताः सन्ति, तेष्वेकस्मिन् हस्ते
शङ्खोऽस्ति, द्वितीये हस्ते गदाऽस्ति, तृतीये हस्ते चक्रं, चतुर्थे च
हस्ते शरोऽस्ति । 16. हि. मैंने इस पुस्तक के पच्चीस पाठ पढ़े, इसके चार हजार शब्द याद
किये, हजार वाक्य किये, अब मुझे प्राकृत सुलभ बने, उसमें
आश्चर्य क्या ? प्रा. इमस्स पुत्थयस्स हं पणवीसं पाढे पढीअ, एअस्स चत्तारि सहस्साइं
सद्दे सुमरीअ, सहस्सं वक्काइं करीअ, अहुणा मज्झ पाइयं सुलहं
हवे तम्मि किं अच्छेरं ? || सं. अस्य पुस्तकस्याऽहं पञ्चविंशतिं पाठानपठम्, एतस्य चत्वारि सहस्राणि
शब्दान् अस्मरम्, सहस्राणि वाक्यान्यकरोम् , अधुना मह्यं प्राकृतं सुलभं भवेत् तस्मिन् किमाश्चर्यम् ? |
१४८