Book Title: Aao Prakrit Sikhe Part 02
Author(s): Vijaysomchandrasuri, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
(16) कुमारवालभूवालस्स जीवहिंसाइचाओ
प्राकृत 'इय जीवदयारूवं, धम्म 'सोऊण तुट्ठचित्तेण । रिन्ना भणियं मुणिनाह ।, "साहिओ सोहणो 10 धम्मो ।। 186।।
'एसो मे अभिरुइओ, एसो चित्तंमि मज्झ 'विणिविट्ठो
एसोच्चिय परमत्थेण"घडए 1 जुत्तीहिं 13न हुसेसो ।।187।। मन्नंति इमं 'सव्वे, 'ज'उत्तमअसणवसणपमुहेसु । "दिनेसु उत्तमाइं, इमाइं "लब्भन्ति प्रलोए ।।188।।
'एवं सुहदुक्खेसु, कीरतेसुपरस्स इह लोए
'ताई चिय परलोए, 1 लब्भंति अणंतगुणियाइं ।।189।। 'जो 'कुणइनरो हिंसं, परस्स'जो जणइ 'जीवियविणासं । 10विरएइ 'सोक्खविरह, 12संपाडइ "संपयाभंसं ।।190।। (16) कुमारपालभूपालस्य जीवहिंसादित्यागः
संस्कृत अनुवाद पाणिभिर्यथैतेऽन्येऽवलगन्ति । तेन भणितं यथा यूयमाज्ञापयत तथैवावलगामि । ततो योग्य इति भगवता प्राब्राजितः, सुगतिं च प्राप्तः । एवं विनीतो धर्मा) भवतीति । इति जीवदयारूपं धर्मं श्रुत्वा तुष्टचित्तेन, राज्ञा भणितम्-मुनिनाथ ! शोभनो धर्मः शासितः ।।186।।
एष मेऽभिरुचितः, एष मम चित्ते विनिविष्टः ।
एष एव परमार्थेन युक्तिभिर्घटते खलु शेषो न ||187।। सर्वे इदं मन्यन्ते, यदुत्तमाऽशनवसनप्रमुखेषु । दत्तेषु परलोके इमान्युत्तमानि लभन्ते ||188।। __एवमिह लोके परस्य सुखदुःखेषु क्रियमाणेषु ।
तान्येव परलोकेऽनन्तगुणितानि लभ्यन्ते ।।189।। यो नरो हिंसां करोति, यः परस्य जीवितविनाशं जनयति । सौख्यविरहं विरचयति, सम्पदाभंशं सम्पादयति ||19011
हिन्दी अनुवाद श्री हेमचन्द्राचार्य के पास धर्म सुनने के बाद श्रीकुमारपाल महाराजा जीवहिंसादिक का त्याग करते हैं
-२०६

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258